________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [६], उद्देशक [-], मूलं [४८४]
प्रत
सूत्रांक
[४८४] दीप अनुक्रम [५२७]
खड्गादिना द्विधाकृत्य भेत्तुं वा शूच्यादिना वा विधवा, छेदादी परमाणुत्वहानेः, अग्निकायेन वा समवदग्धुमिति,
सूक्ष्मत्वेनादाद्यत्वात्तस्येति ५, बहिस्ताद्वा लोकान्ताद्गमनतायां ६, अलोकस्यापि लोकताऽऽपत्तेरिति ॥ जीवमजीवं ४ कर्तुमित्युक्तमतो जीवपदार्थस्यैव बहुधा प्ररूपणाय 'छजीवनिकाय'त्यादि सूत्रप्रपञ्चमाह-सुगमश्चार्य, नवरं जीवानां निकाया-राशयो जीवनिकायाः, इह च जीवनिकायानभिधाय यत् पृथिवीकायिकादिशब्दैनिकायवन्त उक्ताः तत्तेपामभेदोपदर्शनार्थ, न ह्येकान्तेन समुदायात् समुदायिनो व्यतिरिच्यन्ते, व्यतिरेकेणाप्रतीयमानत्वादिति ॥ तारकाकारा
ग्रहास्तारकग्रहाः, लोके हि नव ग्रहाः प्रसिद्धाः, तत्र च चन्द्रादित्यराहणामतारकाकारत्वादन्ये पटू तथोक्ता इति, WI'सुके'त्ति शुक्रः 'बहस्सईत्ति बृहस्पतिः 'अंगारको मङ्गलः 'सनिच्छरे'त्ति शनैश्चर इति । संसारसमापनकजीवसूत्रे
पृथ्वीकायिकादयो जीवतयोक्ताः पूर्वसूत्रे तु निकायत्वेनेति विशेषान्न पुनरुक्ततेति । ज्ञानिसूत्रे अज्ञानिनखिविधा मिथ्यात्वोपहतज्ञानाः । इन्द्रियसूत्रेऽनिन्द्रियाः-अपर्याप्ताः केवलिनः सिद्धाश्चेति । शरीरसूत्रे यद्यप्यन्तरगतौ काम*णशरीरिसम्भवस्तद्व्यतिरिक्तस्य तैजसशरीरिणोऽसम्भवस्तथाप्येकतराविवक्षया भेदो व्याख्यातव्यः तथा अशरीरी सिद्ध इति । तृणवनस्पतिकायिका वादरा इत्यर्थों, मूलबीजा-उपलकन्दादयः इत्यादि व्याख्यातमेव, नवरं सम्मूछिमाःदग्धभूमी बीजासत्त्वेऽपि ये तृणादय उत्पद्यन्ते । यथाधिकृताध्ययनावतारं प्ररूपिता जीवाः, अथ तेषामेव च ये पर्यायविशेषा दुर्लभास्तांस्तथैवाह
छहाणाई सल्बजीवाणं णो सुलभाई भवंति, -माणुस्सए भवे १ आवरिए खित्ते जम्म २ सुकुले पचायाती ३ के
Et
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
~142~