________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [६], उद्देशक [-], मूलं [४८३]
श्रीस्थाना
सूत्रवृत्ति ॥३५४॥
प्रत
सूत्रांक
[४८३] दीप अनुक्रम [५२६]
जाब केवलणाणी अन्नाणी, अहवा छविधा सम्बजीवा पं० सं०-एगिदिया जान पंचिंदिया अणिदिया, भहवा छ- |६ स्थाना० विहा सव्वजीवा पं० सं०-ओरालियसरीरी वेउब्वियसरीरी आहारगसरीरी तेअगसरीरी कम्मगसरीरी असरीरी लाउद्देशः३ (सू०४८३) छव्यिहा तणवणस्सतिकातिता पं० त०-अम्गमीया मूलबीया पोरबीया संधवीया बीयरहा समु
छद्मस्थेच्छिमा (सू०४८४)
तरज्ञेयाज्ञे'छही'त्यादि, इह छद्मस्थो-विशिष्टावध्यादिविकलो न त्वकेवली, यतो यद्यपि धर्माधर्माकाशान्यशरीरं जीवं च परमावधिर्न जानाति तथापि परमाणुशब्दौ जानात्येव, रूपित्वात् तयोर, रूपिविषयत्वाचावधेरिति, एतच्च सूत्रं सविपर्ययं शक्तयः प्राग्व्याख्यातप्रायमेवेति । छद्मस्थस्य धर्मास्तिकायादिषु ज्ञानशक्तिर्नास्तीत्युक्तमधुना सर्वजीवानां येषु यथा शक्तिर्नास्ति | | निकायाः तानि तथाऽऽह-छही'त्यादि, पटसु स्थानेषु सर्वजीवानां संसारिमुक्तरूपाणां नास्ति ऋद्धिः-विभूतिः, इतीति-एवं-15 | तारग्रहाः
कारा यया जीवादिरजीवादिः क्रियते, वा विकल्पे, एवं द्युतिः-प्रभा माहात्म्यमित्यर्थः, यावत्करणात् 'जसेइ वा | संसारिणः काबलेइ वा वीरिएइ वा पुरिसकारपरकमे इ वे'ति, इदं च व्याख्यातमनेकश इति न व्याख्यायते, तद्यथा-'जीव वे-18 सर्वजीवाः
अग्रबी० त्यादि, जीवस्थाजीवस्य करणतायां, जीवमजीवं कर्तुमित्यर्थः१, अजीवस्य वा जीवस्य करणतायां २ 'एगसमयेण वत्ति
मासू०४७८युगपद्वा द्वे भाषे सत्यासत्यादिके भाषितुमिति ३ स्वयंकृतं वा कर्म वेदयामि वा मा वा बेदयामीत्यत्रेच्छावशे वेदनेऽवे-10
४८४ सादने वा नास्ति बलमिति प्रक्रमा, अयमभिप्रायो-न हीच्छावशतः प्राणिनां कर्मणः क्षपणाक्षपणे स्तो बाहुबलिन इव,81 अपि त्वनाभोगनिर्वत्तिते ते भवतः अन्यत्र केवलिसमुद्घातादिति अन्यथा वा भावनीयं ४ परमाणुपुदलं वा छेत्तुं वार
३५४॥
CamEauratominimational
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-६ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, षष्ठे स्थाने न किंचित् उद्देशकः वर्तते
~141~