________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [६], उद्देशक [-], मूलं [४७७]
प्रत
सूत्रांक
[४७७]
दीप अनुक्रम [५२०]
पाठान्तरे तं क्षुद्रव्यन्तराधिष्ठितं समयप्रसिद्धविधिनोपशमयन्त इति, तथा 'अणुनवेमाण'ति तत्स्वजनादीस्तपरिष्ठापनायानुज्ञापयन्तः, 'तुसिणीए'त्ति तूष्णींभावेन संप्रवजन्तस्तसरिष्ठापनार्थमागमानुज्ञातत्वात् सर्वमिदमाज्ञातिकमाय न भवतीति । छानस्थिकश्चार्य व्यवहारःप्राय उक्त इति छद्मस्थप्रस्तावादिदमाह
छ ठाणाई छउमरथे सबभावणं ण जाणति ण पासति, तंजहा-धम्मस्थिकायमधम्मत्थिकावं आवासं जीवमसरीरपतिबद्धं . परमाणुपोग्गलं सई, एताणि चेव उप्पन्ननाणदसणधरे अरहा जिणे जाव सब्वभावणं जाणति पासति ०-धम्मस्थिकासं जाव सई (सू०४७८) छहिं ठाणेहिं सव्वजीवाणं णधि इडीति वा जुतीति वा, [जसेइ वा बलेति वा वीरिएइ या पुरिसकार ] (जाब) परकमेति वा, तं0-जीवं वा अजीचं करणताते १ अजीवं वा जीवं करणताते २ एगसमएण वा दो भासातो भासित्तते ३ सयं कडं वा कम्मं वेदेमि वा मा वा वेएमि ४ परमाणुपोग्पालं वा छिदित्तए वा भिदित्तए वा अगणिकातेण वा समोदहित्तते ५ बहिता वा लोगंता गमणताते ६ (सू० १७९) छज्जीवनिकाया पं० सं०-पुढविकाइया जाब तसकाइया (सू०४८०) छ तारगहा, पं० २०-सुके बुहे बहस्सति अंगारते सनिश्चरे केतू (सू०४८१)' छब्विहा संसारसमावनगा जीवा पं० सं०-पुढविकाइया जाव तसकाइया, पुढविकाइया छगइया छआगतिता पं० वं०-पुढविकातिते पुढविकाइएसु उवबजमाणे पुढविकाइएहिंतो वा जाव तसकाइएहिंतो वा उववजेना, सो चेव णं से पुढविकातिते, पुढविकातितत्तं विपजमाणे पुढविकातितत्ताते वा जाव तसकातितसाते वा गच्छेज्जा, आउकातियावि छगतिता छागतिता, एवं चेच जाव तसकातिता (सू०४८२) छबिहा सव्वजीवा पं० त०-आमिणिबोहियणाणी
Et
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
~140~