________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [६], उद्देशक [-], मूलं [४७७]
श्रीस्थाना- झसूत्रवृत्तिः
प्रत
॥३५३॥
सूत्रांक
[४७७] दीप अनुक्रम [५२०]
लद्धिमंतो य ॥१॥ संगहुबग्गहनिरओ कयकरणो पबयणाणुरागी य । एवंविहो उ भणिओ गणसामी जिणवरिंदेहि स्थाना. ॥२॥" [सूत्रार्थे निष्णातः प्रियदृढधर्मः अनुवर्त्तनाकुशलः । जातिकुलसंपन्नो गंभीरो लब्धिमांश्च ॥१॥ संग्रहोपग्रहनिरतः कृतकरणः प्रवचनानुरागी च । एवंविध एव भणितो गणस्वामी जिनवरेन्द्रैः॥२॥] इति । अनन्तरं गण-1|गणधरणघरगुणा उक्काः, गणधरकृतमर्यादया च वर्तमानो निम्रन्थो नाज्ञामतिकामतीत्येतत् सूत्रद्वयेनाह-तत्र प्रथमं पञ्चस्था-15 गुणा नि: नके व्याख्यातमेव तथापि किश्चिदुच्यते-गृह्णन्-ग्रीवादाववलम्बयन् हस्तवस्वाञ्चलादौ गृहीत्वा नातिकामत्याज्ञामितिथीग्रहण गम्यते, क्षिप्तचित्तां शोकेन दृप्तचित्तां हर्षेण यक्षाविष्टां-देवताधिष्ठितां उन्मादप्राप्तां वातादिना उपसर्गप्राप्तां-तिर्यामनु- बहिर्नेयप्यादिना नीयमाना साधिकरणां-कलहयन्तीं ॥ पद्भिः स्थानः वक्ष्यमाणैर्निर्ग्रन्थाः-साधवो निम्रन्थ्यश्च-साध्व्यस्तथाविध-18 नादि निर्ग्रन्धाभावे मिश्राः सन्तः साधर्मिक-समानधर्मयुक्तं साधुमित्यर्थः 'समायरमाणे ति समाद्रियमाणाः साधर्मिकसू०४७५
४७७ प्रत्यादरं कुर्वाणा: समाचरन्तो वा-उत्साटनादिव्यवहारविषयीकुर्वन्तो नातिकामन्त्याज्ञां-खीभिः सह विहारस्वाध्याया-1 वस्थानादि न कार्यमित्यादिरूपां, पुष्टालम्बनस्वादिति, अंतोहिंतो वत्ति गृहादेमध्यादहिनयन्तो वाशब्दा विकल्पार्थाः, 'बाहिहिंतो 'त्ति गृहादेवहिस्सात् निर्वहिः-अत्यन्तबहिर्बहिस्तात्तरां नयन्तः, 'उपेक्षमाणा' इति, उपेक्षा द्विविधाव्यापारोपेक्षा अव्यापारोपेक्षा च, तत्र व्यापारोपेक्षया तमुपेक्षमाणाः, तद्विषयायां छेदनबन्धनादिकायां समयप्रसिद्धक्रियायां व्याप्रियमाणा इत्यर्थः, अव्यापारोपेक्षया च मृतकस्वजनादिभिस्तं सक्रियमाणमुपेक्षमाणाः तत्रोदासीना इ-131॥३५३॥ त्यर्थः, तथा 'उवासमाण'त्ति पाठान्तरेण 'भयमाण'त्ति वा रात्रिजागरणात्तदुपासनां विदधानाः, 'उवसामेमाण'त्ति
ACANCE
E
aton
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-६ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, षष्ठे स्थाने न किंचित् उद्देशकः वर्तते
~139~