SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [४७७] दीप अनुक्रम [५२०] Education [भाग-6] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:) मूलं [४७७] स्थान [६], उद्देशक [-], | - भिक्षुः 'अर्हति' योग्यो भवति 'गणं' गच्छं धारयितुं मर्यादायामिति गम्यते, पालयितुं वेत्यर्थः, 'सद्धि'त्ति श्रद्धावान्, अश्रद्धावतो हि स्वयममर्यादावर्त्तितया परेषां मर्यादास्थापनायामसमर्थत्वाद् गणधारणानर्हत्वं, एवं सर्वत्र भावना कार्या, 'पुरुषजातं ' पुरुषप्रकार:, इह च पह्निः स्थानैरित्युक्त्वापि यदुक्तं श्राद्धं पुरुषजातमिति तद्धर्म्मधर्मवतोरभेदाद् अन्यथा श्राद्धत्वं सत्यत्वमित्यादि वक्तव्यं स्यादिति १, तथा 'सत्यं' सन्यो- जीवेभ्यो हिततया प्रतिज्ञातशूरतया वा, एवंभूतो हि पुरुषो गणपालक आदेयश्च स्यादिति २ तथा 'मेघावि' मर्यादया धावतीत्येवंशीलमिति निरुक्तिवशात् एवंभूतो हि ग णस्य मर्यादाप्रवर्त्तको भवति, अथवा मेधा श्रुतग्रहणशकिस्तद्वत्, एवंभूतो हि श्रुतमन्यतो झगिति गृहीत्वा शिष्याध्यापने समर्थो भवतीति ३ तथा बहु-प्रभूतं श्रुतं सूत्रार्थरूपं यस्य तत्तथा, अन्यथा हि गणानुपकारी स्यात् उक्तं च -- "सीसाण कुणइ कह सो तहाविहो हंदि नाणमाईणं । अहियाहिय संपत्तिं संसारुच्छेयणं परमं ? ॥१॥" [कथं शिष्याणां परमां संसारोच्छेदिनीं ज्ञानादीनामधिकाधिकां संपत्तिं तथाविधः स करिष्यति १ ॥ २ ॥ ] तथा “कह सो जयउ अगीओ कह वा कुणड अगीय निस्साए कह वा करेउ गच्छं सबालबुट्टाउलं सो उ ॥ २ ॥” इति ४, [कथं सोऽगीतार्थो यततां कथं वाऽगीतार्थनिश्रया करोतु स बालवृद्धाकुलं गच्छं च स कथं करोतु (प्रवर्त्तयतु) १ ॥ १ ॥ ] तथा 'शक्तिमत्' शरीरमन्त्रतन्त्रपरिवारादिसामर्थ्ययुक्तं, तद्धि विविधास्वापत्सु गणस्यात्मनश्च निस्तारकं भवतीति ५, तथा 'अप्पाहिगरण "न्ति अल्पंअविद्यमानमधिकरणं स्वपक्षपरपक्षविषयो विग्रहो यस्य तत्तथा तज्यनुवर्त्तकतया गणस्याहानिकारकं भवतीति ६, ग्रन्थान्तरे स्वेवं गणिनः स्वरूपमुक्तम्- "मुत्तस्थे निम्माओ पियदढधम्मोऽणुवत्तणाकुसलो । जाईकुलसंपनो गंभीरो Far Far & Pria Use Only anthray.org पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.... आगमसूत्र [०३], अंग सूत्र [०३ ] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः ~138~
SR No.035006
Book TitleSavruttik Aagam Sootraani 1 Part 06 Sthan Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages494
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy