________________
आगम
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) _ स्थान [६], उद्देशक [-], मूलं [४७५]
(०३)
श्रीस्थाना
प्रत
॥३५२॥
सूत्रांक
[४७५]
६ स्थाना०
उद्देशः ३ अथ षष्ठस्थानकमध्ययनम् ।
गणधरणव्याख्यातं पञ्चममध्ययनमधुना सङ्ख्याक्रमसम्बद्धमेव षट्स्थानकाख्यं पष्ठमारभ्यते, अस्य चायं विशेषसम्बन्धः-इहा- गुणां निनन्तराध्ययने जीवादिपर्यायप्ररूपणा कृता इहापि सैव क्रियते इत्येवंसम्बन्धस्यास्य चतुरनुयोगद्वारस्वेदमादिसूत्रम्- माथीग्रहणं
छहिं ठाणेहिं संपन्ने अणगारे अरिहति गणं धारित्तते, तं०-सड़ी पुरिसजाते १ सये पुरिसजाते २ मेहावी पुरिसजाते | बहिर्नय३ बहुस्सुते पुरिसजाते ४ सत्तिमं ५ अप्पाधिकरणे ६ (सू०४७५) छहि ठाणेदि निगगंथे निग्गथि गिण्हमाणे वा
नावि अवलंबमाणे वा नाइकमइ, तं०-खित्तचित्तं दित्तचित्तं जक्खातिटुं उम्मातपत्र उवसम्मपत्तं साहिकरणं (सू० ४७६)
सू०४७५छहिं ठाणेहिं निम्गंधा निग्गंधीओ य साहम्मित कालगतं समायरमाणा गाइकमंति, 0-अंतोहिंतो वा बाहिं णीणेमाणा
४७७ १ बाहीहिंतो वा निचाहिं णीणेमाणा २ उवेहमाणा वा ३ उवासमाणा वा ४ अणुन्नवेमाणा वा ५ तुसिणीते या संपवयमाणा ६ (सू०४७७) अस्य चायमभिसम्बन्धः, पूर्वसूत्रे पश्चगुणरूक्षाः पुद्गला अनन्ताः प्रज्ञप्ता' इत्युक्तं, प्रज्ञापकाचैषामर्थतोऽहंन्तः सू-13 तो गणधराः, गणधराश्च यैर्गुणैर्युकस्यानगारस्य गणधरणाहत्वं भवति तथुक्का एवेति तेषां गुणानामुपदर्शनायेदमुक्त|मित्येवंसम्बन्धस्यास्य व्याख्या, संहितादिचर्चस्तु प्रतीत एवेति, नवरं पनि स्थानैः-गुणविशेषैः 'सम्पन्नो' युक्तोऽनगारो
दीप
अनुक्रम [५१८]
AmEautatuminumatoind
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३), अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अथ षष्ठं स्थानं आरभ्यते, अत्र मूल-संपादने एका स्खलना जाता, स्थान-६ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, षष्ठे स्थाने न किंचित उद्देशकः वर्तते
~137~