________________
आगम
(०३)
प्रत
सूत्रांक
[ ४६८ ]
दीप
अनुक्रम [५११]
Education
[भाग-6] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:) स्थान [ ५ ], उद्देशक [3],
मूलं [ ४६८ ]
तत्त्वानां परिच्छेदो दर्शनं-- तेषामेव श्रद्धानं चारित्रं - सदनुष्ठानं व्युद्धहो - मिथ्याभिनिवेशस्तस्य तस्माद्वा परेषां विमोचनं व्युद्रहविमोचनं तदर्थाय तदर्थतया वा, 'अहत्थे'त्ति यथास्थान - यथावस्थितान् यथार्थान् वा यथाप्रयोजनान् भावान्-जीवादीन् यथार्थान् वा यथाद्रव्यान् भावान् पर्यायान् ज्ञास्यामीतिकृत्वा - इतिहेतोः शिक्षत इति । यथावस्थिताश्च भावा ऊर्द्ध्वलोके सौधर्म्मादय इति तद्विषयं सूत्रत्रयं तथाऽधोलोके नारकादयश्चतुर्विंशतिरिति तद्गतां चतुर्विंशतिसूत्रीं तथा तिर्यग्लोके जम्बूद्वीपादय इति तद्गतवस्तुविषयं च सूत्रचतुष्टयमाह-
सोहम्मीसाणेसु णं कप्पेसु विमाणा पंचयण्णा पं० तं किन्हा जात्र सुकिडा १, सोहम्मीसाणेसु णं कप्पेसु विमाणा पंचजोयणसयाई उडूं उबत्तेणं पत्ता २, बंभलोगलंततेसु णं कप्पेसु देवाणं भवधारणिज्जसरीरंगा कोसेणं पंचरयणी उ उच्चत्तेणं पं० ३ । नेरइया णं पंचबने पंचरसे पोग्गले बंधेसु वा बंधति वा बंधिस्संति वा वं० किण्हा जाव सुकिल्ले ति जाब मधुरे, एवं जाव बेमाणिता २४ । ४ ( सू० ४६९) जंबुद्दीवे २ मंदरस्स पब्वयस्स दाहिनेणं गंगा महानदी पंच महानदीओ समप्पेंति, तं जडणा सरऊ आदी कोसी मही १ । जंबूमंदरस्स दाहिणेणं सिंधुमहानदी पंच महान
पुतलोपचियादि तु तेषामेव निर्विमानानामपि इति नाइतोऽपोलोकादी
१ अधोलोकेऽपि ज्योतिष्कवैमानिकयोः स्वयं गमनं भवत्येव, विमानानि मा भूवन लोके इति कचिद्विद्यमानोऽपि पाठः.
Far Far & Pria Use Only
anthray org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.... आगमसूत्र [०३], अंग सूत्र [०३ ] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
~134~