________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [9], उद्देशक [३], मूलं [४६७]
श्रीस्थानाअसूत्र
कसक
प्रत
वृत्तिः
5625*5*
सूत्रांक
॥ ३५॥
[४६७]
दीप अनुक्रम [५१०]
न्मनोवाकायैः तद्भणितं भावप्रतिक्रमणं ॥१॥] विशेषविवक्षायां तूता एवं चत्वारो भेदाः, यदाह-"मिच्छत्तपडि- ५ स्थाना. कमण तहेव अस्संजमे पडिकमणं । कसायाण पडिकमणं जोगाण य अप्पसत्थाणं ॥१॥" इति । मिथ्यात्वात्प्रति-18 उद्देशः३ क्रमणं तथैव चासंयमाप्रतिक्रमणं कषायेभ्यः प्रतिक्रमणं योगेभ्योऽप्रशस्तेभ्यश्च ॥१॥] भावप्रतिक्रमणं च श्रुतभावित- श्रुतवाचमतेरेव भवतीति श्रुतं वाचनीयं शिक्षणीयं चेत्येतद्वयोपदर्शनार्थ सूत्रे
नाशिक्षपंचहि ठाणेहिं सुतं वाएजा, तं०-संगहद्वयाते उबग्गहणट्ठयाते णिजारणयाते सुत्ते वा मे पञवयाते भविस्सति
णहेतवः
| सू०४६८ सुत्तस्स वा अवोपिछत्तिणयट्ठयाते । पंचहि ठाणेहि सुत्तं सिक्खिया, तं०-णाणवयाते दंसणवयाते परित्तयाते धुग्गहविमोतणट्ठयाते अहत्थे वा भावे जाणिस्सामीतिकटु (सू०४६८) 'पंचहीं'त्यादि सुगम, नवरं सुत्-श्रुतं सूत्रमात्र वा 'वाचयेत्' पाठयेत्, तत्र सतहः-शिष्याणां श्रुतोपादानं स एवार्थ:-प्रयोजनं तस्मै सङ्ग्रहार्थाय सङ्ग्रह एव वाऽर्थों यस्य स सङ्ग्रहार्थस्तद्भावस्तत्ता तया सङ्ग्रहार्धतया श्रुतसङ्ग्रहो भवस्वेषामिति प्रयोजनेनेति भावः अथवैत एवं मया सङ्गहीता भवन्ति-शिष्यीकृता भवन्तीति साहार्थेतया, तत्सनहायेति भावः, एवमुपग्रहार्थयोपग्रहार्थातया वा, एवं ह्येते भक्तपानवखाद्युत्पादनसमर्थतयोपष्टम्भिता भवन्विति भावः, I निर्जराथाय-निर्जरणमेवं मे कर्मणां भवत्विति, श्रुतं वा-अन्धो 'मे' मम वाचयत इति गम्यते 'पर्यवजातं' जातविशेष ॥३५॥ स्फुटतया भविष्यतीति, अव्यवच्छित्त्या नयन-श्रुतस्य कालान्तरप्रापणं अव्यवच्छित्तिनयः स एवार्थस्तस्मै इति । ज्ञान-13||
15
CamEauratomunimational
File For
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
~133~