________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [५], उद्देशक [३], मूलं [४६४] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
* 35*5555
[४६४]
दीप अनुक्रम [५०७]
मपि, तथा यथाऽवधिज्ञानं रूपिद्रव्यविषयमेवमेतदपि, तथा यथाऽवधिज्ञानं बायोपशमिके भावे तथेदमपि, तथा यथाऽवधिज्ञान प्रत्यक्षं तथेदमपीति, उक्तं च-"माणसमेत्तो छउमत्थविसयभावादिसामना" इति [मनोज्ञानमतश्छाम
स्थ्यविषयभावादिसामान्यात् ] तथा मनःपर्यायज्ञानानन्तरं केवलज्ञानोपन्यासः तस्य सकलज्ञानोत्तमत्वात् तथा अप्र★ मत्तयतिस्वामिसाधर्म्यात्, तथाहि-यथा मनःपर्यायज्ञानमुत्तमयतेरेव भवति एवमिदमपि, तथा अवसानलाभात्, यो|
हि सर्वज्ञानानि समासादयति स खल्वन्त एवेदमामोतीति, तथा विपर्ययाभावसाधात्, तथाहि-यथा मनःपर्यायज्ञानं सविपर्ययं न भवत्येवं केबलमपीति, उक्तं च-अंते केवलमुत्तमजइसामित्तावसाणलाभाओ। एत्थं च मतिसुयाई परोक्खमियरं च पञ्चक्खं ॥१॥" इति, [केवलमन्ते उत्तमयतिस्वामित्वादवसानलाभात् अत्र च मतिश्रुते परोक्ष इतराणि प्रत्यक्षं ॥१॥] उक्तस्वरूपस्य ज्ञानस्य यदावारकं कम्मै तत्स्वरूपाभिधानाय सूत्रं-पंचे'त्यादि सुगम, उक्तं ज्ञानावरणमिति तत्क्षपणोपायविशेषस्य स्वाध्यायस्य भेदानाह
पंचविहे सज्झाए पं० सं०-थायणा पुच्छणा परियट्टणा अणुप्पेहा धम्मकहा (सू०४६५) पंचविहे पचक्याणे पं० तं०-सदहणसुद्धे विणयसुद्धे अणुभासणासुद्धे अणुपालणासुद्धे भावसुद्धे (सू० ४६६) पंचविहे पडियामणे पं० सं०
-आसबदारपतिकमणे मिच्छत्तपडिकमणे कसायपडिकमणे जोगपडिकमणे भावपडिकमणे (सू०४६७) 'पंचविहे' इत्यादि सुगम, नवरं शोभनं आ-मर्यादया अध्ययन-श्रुतस्याधिकमनुसरणं स्वाध्यायः, तत्र वक्ति शिमध्यस्तै प्रति गुरोः प्रयोजकभावो याचना पाठनमित्यर्थः, गृहीतवाचनेनापि संशयाद्युपत्ती पुनः प्रष्टव्यमिति पूर्वाधीतस्य
RSS
DAREucaton
ज्ञानस्य पंचविधत्वं एवं तस्य व्याख्या:, ज्ञानावरणीय-कमोदि पंचक:
~130~