________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [9], उद्देशक [३], मूलं [४६७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३), अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
जानि
[४६७]
दीप अनुक्रम [५१०]
श्रीस्थाना- सूत्रादेः शङ्कितादौ प्रश्नः प्रच्छनेति, प्रच्छनाविशोधितस्य सूत्रस्य मा भूद्विस्मरणमिति परिवर्तना, सूत्रस्य गुणनमित्यर्थः, ५स्थाना०
सूत्र- * सूत्रयदर्थेऽपि सम्भवति विस्मरणमतः सोऽपि परिभावनीय इत्यनुप्रेक्षणमनुप्रेक्षा, चिन्तनिकेत्यर्थः, एवमभम्यस्तश्रुतेन ध- उद्देशः३ वृत्तिः मकथा विधेयेति धर्मस्य-श्रुतरूपस्य कथा-व्याख्या धर्मकथेति । धर्मकथामन्धनिर्मथितमिथ्याभावाश्च भव्याः शुद्ध स्वाध्यायाः
दप्रत्याख्यानं प्रपद्यन्त इति तदाह-पंचविहे' इत्यादि, प्रति-प्रतिषेधत आख्यान-मर्यादया कथन-प्रतिज्ञानं प्रत्याख्यानं, प्रत्याख्या॥३४९॥
तत्र श्रद्धानेन-तथेतिप्रत्ययलक्षणेन शुद्धं-निरवयं श्रद्धानशुद्धं, श्रद्धानाभावे हि तदशुद्धं भवति, एवं सर्वत्र, इह नियु- नानि प्रकिगाथा-"पचक्खाणं सव्वदेसियं जं जहिं जया काले । तं जो सद्दहद नरो तं जाणसु सद्दहणसुद्धं ॥१॥"[य-18|| तिक्रम
द्यदा यत्र काले (स्थविरकल्पादौ भरतादौ) सर्वज्ञेन प्रत्याख्यान देशितं तद्यः श्रद्दधाति नरः तत् श्रद्धानशुद्धं जानीहि MIn ] विनयशुद्धं यथा-"किइकम्मस्स विसोहिं पजए जो अहीणमारित्तं । मणवयणकायगुत्तो तं जाणम् विण- सू०४६५. हायओ सुद्धं ॥२॥"[कृतिकर्मणो विशुद्धिं योऽहीनातिरिक्तं प्रयुंजीत मनोवचनकायगुप्तस्तत् विनयशुद्ध जानीहि | ४६७ दि॥१॥] अनुभाषणाशुद्धं यथा-"अणुभासइ गुरुवयणं अक्खरपयवंजणेहिं परिसुद्धं । पंजलिउडो अभिमुहो तं जाण*णुभासणासुद्धं ॥३॥"[अनुभाषते गुरुवचनमक्षरपदव्यञ्जनैः परिशुद्धम् । कृतप्राञ्जलिरभिमुखस्तत् जानीहि अनुभाBाषणाशुद्धं ॥१॥] नवरं गुरुर्भणति-वोसिरिति, शिष्यस्तु वोसिरामित्ति, अनुपालनाशुद्धं यथा-"कंतारे दुभिक्खे आ-1 दायके वा महया () (महतीत्यर्थः> समुष्पन्ने । पालियं न भग्गं तं जाणऽणुपालणासुद्धं ॥१॥" [कान्तारे दुभिः ॥ ३४९
आतंके वा महति समुत्पन्ने । यन्न भग्नं पालितं तदनुपालनाशुद्ध जानीहि ॥१॥] भावशुद्ध, यथा-"रागेण व दोसेण
~1314