________________
आगम
(०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [9], उद्देशक [३], मूलं [४६४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
श्रीस्थाना-
प्रत
वृत्तिः
सूत्रांक
॥३४८॥
[४६४]
दीप
सुयनाण" इति [यत्र मतिज्ञानं तत्र श्रुतज्ञानं ] वचनात् , तथा यावान् मतिज्ञानस्य स्थितिकालस्तावानेवेतरस्य, प्रवा- ५ स्थाना० हापेक्षया अतीतादिः सर्व एव, अप्रतिपतितकजीवापेक्षया तु षट्षष्टिसागरोपमाण्यधिकानीति, तथा यथा मतिज्ञानं क्षयो- उद्देशः३ पशमहेतुकं तथा श्रुतज्ञानमपि यथा च मतिज्ञानमोघतः सर्वद्रव्यादिविषयमेवं श्रुतज्ञानमपि यथा च मतिज्ञानं परोक्ष ज्ञानानि एवं श्रुतज्ञानमपि तथा मतिज्ञानश्रुतज्ञानभावे चावध्यादिभावादिति, आह च-"जं सामिकालकारणविसयपरोक्खत्त- ज्ञानावरहिं तुहाई। तम्भावे सेसाई तेणाईए मइसुयाई ॥१॥" इति [स्वामिकालकारणविषयपरोक्षत्वैर्यत्तुल्यानि तमावेणीयानि शेषाणि च तेनादौ मतिश्रुते ॥१॥] मतिपूर्वकत्वात् श्रुतस्य विशिष्टमत्यंशरूपत्वाद्वा श्रुतस्यादौ मतेरुपन्यास इति, उक्तं सू०४६३. च-"मइपुव्वं जेण सुयं तेणाईए मई विसिट्ठो वा । मइभेओ चेव सुयं तो मइसमणंतरं भणियं ॥१॥” इति [म-21 ४६४ तिपूर्व येन श्रुतं तेनादौ मतिर्विशिष्टो वा मतिभेद एव श्रुतं ततः मतिसमनन्तरं भणितं श्रुतं ॥१॥] तथा कालविपर्ययस्वामिलाभसाधम्यान्मतिज्ञानश्रुतज्ञानानन्तरमवधिज्ञानस्योपन्यासः, तथाहि-यावानेव मतिज्ञानश्रुतज्ञानयोः स्थितिकाला प्रवाहापेक्षया अप्रतिपतितकसत्त्वाधारापेक्षया च तावानेवावधिज्ञानस्यापि, तथा यथैव मतिज्ञानश्रुतज्ञानयोविपर्ययज्ञाने भवतः एवमिदमपि मिथ्यादृष्टेविभङ्गज्ञानं भवतीति, तथा य एव तयोः स्वामी स एवास्यापि भवतीति, तथा विभङ्गज्ञानिनखिदशादेः सम्यग्दर्शनावाप्ती युगपदेव ज्ञानत्रयलाभसम्भव इति, उकंच-"कालविवज्जयसामित्तलाभसाहम्मओऽवही सत्तो।" [कालविपर्ययस्वामित्वलाभसाधर्म्यतोऽवधिस्ततः॥] तथा छमस्थविषयभावाध्यक्षत्व-| ॥३४८॥ साधम्योदवधिज्ञानानन्तरं मनःपर्यवज्ञानस्योपण्यासः, तथाहि-यथाऽवधिज्ञानं छद्मस्थस्य भवति एवं मनःपर्यायज्ञान
अनुक्रम [५०७]
155156
Hawwjaralaya
ज्ञानस्य पंचविधत्वं एवं तस्य व्याख्या:, ज्ञानावरणीय-कमोदि पंचक:
~129~