________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [9], उद्देशक [३], मूलं [४६४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[४६४]
दीप
श्रीस्थाना- प्राज्ञैर्वा प्रज्ञया या आप्त-प्राप्तमात्तं वा प्राज्ञाप्तं प्रज्ञाप्तं प्राज्ञात्तं प्रज्ञात्तं वा, तद्यथा-अर्थाभिमुखोऽविपर्ययरूपत्वान्निय- ५ स्थाना. गसूत्र- हो तोऽसंशयरूपत्वाद्बोधः-संवेदनमभिनिवोधः स एव स्वार्थिकप्रत्ययोपादानादाभिनिबोधिक, अभिनिबोधे वा भवं तेन वा उद्देशः३ वृत्तिः है निर्वृत्तं तन्मयं तत्प्रयोजनं वेत्याभिनिवोधिक, अभिनिबुध्यते वा तत् कर्मभूतमित्याभिनिवोधिक-अवग्रहादिरूपं मतिज्ञा- ज्ञानानि
नमेव, तस्य स्वसंविदितरूपत्वात्, भेदोपचारादित्यर्थः, अभिनिवुध्यते वा अनेनास्मादस्मिन् वेत्याभिनिबोधिक-तदाव-18/ज्ञानावर॥३४७॥
रणकर्मक्षयोपशम इति भावार्थः, आत्मैव वा अभिनिबोधोपयोगपरिणामानन्यत्वादभिनिबुध्यत इत्याभिनिबोधिक, तचाणीयानि तज्ज्ञानं चेत्याभिनियोधिकज्ञानमिति, आह च-"अस्थाभिमुहो नियओ बोहो जो सो मओ अभिनिबोहो । सो चेवा- सू०४६३भिणिबोहियमहव जहाजोग्गमाजोजं ॥१॥ तं तेण तओ तम्मि य सो वाऽभिणिबुज्झए तओ वा तं ॥" इति [अर्था-181 ४६४ भिमुखो नियतो बोधा यः सोऽभिनिवोधो मतः । स एवाभिनिबोधिकमथवा यथायोग्य आयोज्यं ॥१॥ तत्तेन तत-16 स्तस्मिंश्च स वाऽभिनिबुध्यते ततो वा तत् ॥] तथा श्रूयत इति श्रुतं-शब्द एव, भावश्रुतकारणत्वात् कारणे कार्योपचारादिति भावार्थः, श्रूयते वा अनेनास्मादस्मिन्वेति श्रुतं, तदावरणकर्मक्षयोपशम इत्यर्थः, आत्मैव वा श्रुतोपयोगपरिणामानन्यत्वाच्छ्रणोतीति श्रुतं, श्रुतं च तज्ज्ञानं च श्रुतज्ञानम् , आह च-"तं तेण तओ तम्मि य सुणेइ सो वा सयं च तेणंति ॥" इति [तत्तेन ततस्तसिंश्च शृणोति स वा श्रुतं तेन] तथा अवधीयतेऽनेनास्मादस्मिन्वेत्यवधिः, अ-IN वधीयत इत्यधोऽधो विस्तृत परिच्छिद्यते मर्यादया वेत्यर्थः स चावधिज्ञानावरणक्षयोपशम एव, तदुपयोगहेतुत्वादिति, द्र अवधानं वा अवधिविषयपरिच्छेदनमित्यर्थः, अवधिश्चासौ ज्ञानं चेत्यवधिज्ञानं, उच-"तेणावधीयते तंमि वाऽव
अनुक्रम [५०७]
For
ज्ञानस्य पंचविधत्वं एवं तस्य व्याख्या:, ज्ञानावरणीय-कमोदि पंचक:
~127~