________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [9], उद्देशक [३], मूलं [४५९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [४५९] दीप अनुक्रम [४९७]]
नाणं कुहाउत्ताणं अधा सालीणं जाव केवतितं कालं जोणी संचिति ?, गोयमा! जहण्णेणं अंतोमुहुन् उकोसेणे पंच संवच्छराई, तेण पर जोणी पमिलायति जाव तेण पर जोणीवोच्छेदे पण्णत्ते (सू० ४५९) पंच संबच्छरा पं० २० -सतसंवच्छरे जुगसंवफछरे पमाणसंवच्छरे लक्षणसंवच्छरे सणिंचरसंघच्छरे १, जुगसंबच्छरे पंचविहे पं००चंदे चंदे अभिवड़िते चंदे अभिवड़िते चेव २, पमाणसंवच्छरे पंचविहे पं० ०-नक्खत्ते चंदे ऊऊ आदि अभिवड़िते ३, लक्खणसंवच्छरे पंचविहे पं० २०-समग नक्खत्ता जोगं जोयंति समग उदू परिणमंति । णशुहं णातिसीतो बहूदतो होति नक्खते ॥ १॥ ससिसगलपुण्णमासी जोतेती विसमचारणक्खत्ते । कदुतो बहूदतो (या) तमाहु संवच्छर चंद ॥२॥ विसम पवालिणो परिणमन्ति अणुसु देति पुप्फफलं । वासं ण सम्म वासति तमाहु संबच्छर कम्मं ॥३॥ पुढविदगाणं तु रसं पुष्फफलाणं तु देह आदिजो । अप्पेणवि बासेणं सम्म निष्फजए सस्सं ४ ॥ ४ ॥ आदिचसेयतविता खणलवविवसा उस परिणमंति । पूरिति रेणुथलताई तमाङ अभिवद्धितं जाण ॥ ५॥ (सू०४६०) 'पंचविहे'त्यादि स्फुटार्थ, नवरं संसारसमापन्ना-भववर्तिनः, विप्रजहत्-परित्यजन्, सर्वजीवाः-संसारिसिद्धाः,IKI अकपायिणः-उपशान्तमोहादयः। जीवाधिकाराद्वनस्पतिजीवानाश्रित्य पञ्चस्थानकमाह-'अहे'त्यादि, त्रिस्थानकवद् व्याख्येयं, नवरं कला-बट्टचणगा मसूरा-चणईयाओ तिलमुग्गमासा प्रतीतीः निष्फावा-बल्लाः कुलस्था-पवलगसरिसा चिप्पिडया भवन्ति आलिसिंदया-चवलया सईणा-तुवरी पलिमन्थाः-कालचणगा इति । अनन्तरं संवत्सरप्रमाणेन योनिव्यतिक्रम उक्तः, अधुना स एव संवत्सरश्चिन्त्यते इति, 'पंच संवच्छरेत्यादिसूत्रचतुष्टयं, तत्र 'नक्खत्त
स्था०५८
x
~120~