________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [५], उद्देशक [३], मूलं [४६०] + गाथा १-५ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
श्रीस्थाना- असूत्र
सूत्रांक
॥३४४॥
[४६०
गाथा ||१-५||
दीप अनुक्रम [४९७-५०३]
₹85%2584-
24%25%
संवच्छरे'त्ति, इह चन्द्रस्य नक्षत्रमण्डलभोगकालो नक्षत्रमासा, स च सप्तविंशतिः दिनानि एकविंशतिः सप्तषष्टि- ५स्थाना० भागा दिवसस्येति २७.०, एवंविधद्वादशमासो नक्षत्रसंवत्सरः, स चाय-त्रीणि शतान्यहां सप्तविंशत्युत्तराणि एकपंचा-| उद्देशः३ शच्च सप्तपष्टिभागा इति ३२७५:१, एवं पञ्चसंवत्सरात्मकं युगं तदेकभूदेशमूतो वक्ष्यमाणलक्षणश्चन्द्रादियुगसंवत्सर: सर्वजीवाः २, प्रमाण-परिमाणं दिवसादीनां तेनोपलक्षितो वक्ष्यमाण एव नक्षत्रसंवत्सरादिः प्रमाणसंवत्सरः ३, स एव लक्ष- कलादीणानां वक्ष्यमाणस्वरूपाणां प्रधानतया लक्षणसंवत्सरः४, यावता कालेन शनैश्चरो नक्षत्रमेकमधवा द्वादशापि राशीननामचिभुले स शनैश्चरसंवत्सर इति, यतश्चन्द्रप्रज्ञसिसूत्रम्-"सनिच्छरसंवच्छरे अट्ठावीसविहे पन्नते-अभीई सवणे जाव उ-1 तता संतरासाढा, जं वा सनिच्छरे महग्गहे तीसाए संवच्छरेहिं सव्वं नक्खत्तमंडलं समाणे "त्ति । [ शनैश्चरसंवत्सरोऽष्टाविंश-1 वत्सराः तिविधः प्रज्ञप्तोऽभिजित् श्रवणः यावदुत्तराषाढा यद्वा शनैश्चरमहाग्रहः त्रिंशता वर्षेः सर्व नक्षत्रमण्डलं पूरयति ५] सू०४५८. युगसंवत्सरः पश्चविधा, तद्यथा-चंदे'त्ति एकोनविंशदिनानि द्वात्रिंशच द्विषष्टिभागा दिवसस्येत्येवंप्रमाणः २९ कृष्णप्रतिपदारब्धः पूर्णमासीनिष्ठितश्चन्द्रमासस्तेन मासेन द्वादशमासपरिमाणश्चन्द्रसंवत्सरः, तस्य च प्रमाणमिद-त्रीणि शतान्यहां चतुःपञ्चाशदुत्तराणि द्वादश च द्विषष्टिभागाः ३५४१७, एवं द्वितीयचतुर्थावपि चन्द्रसंवत्सरी, 'अभिवहिए'त्ति एकत्रिंशद्दिनानि एकविंशत्युत्तरशतं चतुर्विंशत्युत्तरशतभागानामभिवतिमासः ३१, एवंविधेन मासेन द्वादशमासप्रमाणोऽभिवतिसंवत्सरः, सच प्रमाणेन-त्रीणि शतान्यहां ज्यशीत्यधिकानि चतुश्चत्वारिंशच द्विपष्टिभागार २८३ ॥३४४॥ इत्येवं पञ्चमोऽपि, एभिश्चन्द्रादिभिः पञ्चभिः संवत्सरैरेक युगं भवति, तेषां च पञ्चानां संवत्सराणां मध्ये अभिवद्धि
४६०
X
संवत्सरस्य पञ्च भेदा: एवं तस्य दिनमानं
~121~