________________
आगम
(०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [9], उद्देशक [३], मूलं [४५७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
श्रीस्थानागसूत्रवृत्तिः
सूत्रांक
[४५७] दीप अनुक्रम [४९५]
तत्र समितिरीर्यासमितिः, उक्तं च-"ईर्यासमिति म रथशकटयानवाहनाकान्तेषु मार्गेषु सूर्यरश्मिप्रतापितेषु प्रासुक- ५ स्थाना. विविक्तेषु युगमात्रदृष्टिना भूत्वा गमनागमनं कर्त्तव्य"मिति, तथा भाषणं भाषा तस्यां समिति षासमितिः, उक्तं च उद्देशः ३
- भाषासमिति म हितमितासन्दिग्धार्थभाषण" तथा एषणमेषणा गवेषणग्रहणग्रासैपणाभेदा शङ्कादिलक्षणा. वा 31 अचेलकतस्यां समितिरेषणासमितिः, उक्तं च-"एषणासमितिर्नाम गोचरगतेन मुनिना सम्यगुपयुक्तेन नवकोटीपरिशुद्धं ग्रा- प्राशस्त्यह्यम्" इति, तथा 'आदानभाण्डमावनिक्षेपणासमितिः' भाण्डमात्रे आदाननिक्षेपविषया सुंदरचेष्टेत्यर्थः, इह चाप्रत्युपे- मुत्कला क्षिताप्रमार्जिताद्याः सप्त भङ्गाः पूर्वोक्ता भवन्तीति, तथा उच्चारप्रश्रवणखेलसिंघाणजल्लानां परिष्ठापनिका-त्यागस्तत्र समितयः समितियों सा तथेति, तत्रोच्चार:-पुरीषं प्रश्रवणं-मूत्रं खेल:-श्लेष्मा जल्लो-मलः सिंघानो-नासिकोद्भवः श्लेष्मा, अ- जीवभेदत्रापि त एव सप्त भङ्गा इति । समितिप्ररूपणं च जीवरक्षार्थमिति जीवस्वरूपप्रतिपादनाय सूत्राष्टकमाह
गत्यागतपंचविधा संसारसमावन्नगा जीवा पं०२०-एगिदिता जाव पंचिंदिता १ । एगिदिया पंचगतिइया पंचागतिता पं०
| यः कल40-एगिदिए एगिदिवेसु उववजमाणे एगिवितेहितो जाव पंचिदिएहितो चा उपयजेजा, से चेव णं से एगिबिए एगि- |माद्यचिदिवतं विप्पजहमाणे एगिदित्ताते वा जाव पंथिदित्ताते वा गच्छेजा २ । विया पंचगतिता पंचागइया एवं व ३ ।
तता एवं जाव पंचिंदिया पंचगतिता पंचागइया पं० सं०-पंचिंदिया जाव गच्छेजा ४-५-६ । पंचविधा सम्बजीवा पं०
सू०४५५
४५९ वं०-कोहकसाई जाव लोभकसाई अकसाती । अहवा पंचविधा सम्बजीवा पं0 तं०-नेरइया जाव देवा सिद्धा ७ (सू०४५८) अह भंते! कलमसूरतिलमुग्गमासणिप्फावकुलथालिसंवगसतीणपलिमंथगाणं एतेसि णं ध
॥३४३॥
CASS
~119~