________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [५], उद्देशक [३], मूलं [४५७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३), अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[४५७ दीप अनुक्रम [४९५]
४ विउले इंदियनिग्गहे ५ (सू०४५५) पंच उकला पन्नत्ता तं०-दंडुकले रजुकले तेणुकले देसुकले सब्बुकले
(सू०४५६) पंच समितीतो पं० त०-ईरियासमिती भासा जान पारिठावणियासमिती (सू०४५७), 'पंचहीं'त्यादि प्रतीतं, नवरं न विद्यन्ते चेलानि-वासांसि यस्यासावचेलकः, सच जिनकल्पिकविशेषस्तदभावादेव तथा जिनकल्पिकविशेषः स्थविरकल्पिकचाल्पाल्पमूल्यसप्रमाणजीर्णमलिनवसनत्वादिति, 'प्रशस्तः प्रशंसितस्तीर्थकरगणधरा-
दिभिरिति गम्यते, अल्पा प्रत्युपेक्षाऽचेलकस्य स्यादिति गम्यम्, प्रत्युपेक्षणीयतथाविधोपधेरभावाद्, एवं च न स्वाध्यादियादिपरिमन्थ इति, तथा लयोर्भावो लाघवं तदेव लापविक द्रव्यतो भावतोऽपि रागविषयाभावात् प्रशस्तं-अनिन्द्यं||
स्यात् , तथा रूपं-नेपथ्यं वैश्वासिक-विश्वासप्रयोजनमलिप्सुतासूचकत्वात् स्वादिति, तथा तपा-उपकरणसंल्लीनतारूपमनुज्ञात-जिनानुमतं स्वात् , तथा विपुलो-महानिन्द्रियनिग्रहः स्याद् , उपकरणं विना स्पर्शनप्रतिकूलशीतवातात-12 पादिसहनादिति । इन्द्रियनिग्रहश्च सत्त्वेनोत्कटैरेष कर्तुं शक्य इत्युत्कटभेदानाह-पंचेत्यादि सुगम, नवरं 'उकल'त्ति उत्कटा उत्कला बा, तत्र दण्ड:-आज्ञा अपराधे दण्डनं वा सैन्यं वा उत्कट:-प्रकृष्टो यस्य तेन वोत्कटो यः स दण्डोस्कटः, दण्डेन बोत्कलति-वृद्धिं याति यः स दण्डोकला, इत्येवं सर्वत्र, नवरं राज्य-प्रभुता स्तेनाः-चौरा: देशोमण्डलं सर्व-एतत्समुदय इति । असंयतो दण्डादिभिरुत्कटो भवति, संयतस्तु समितिभिरिति समितीः प्राह-पंचे |त्यादि सुगम, नवरं सम्-एकीभावेनेति:-प्रवृत्तिः समितिः शोभनेकाग्रपरिणामस्थ चेष्टेत्यर्थः, ईरणमीयों गमनमित्यर्थः। ..१ रजोहरणमुखवत्रिकारूपद्विविधोपकरणधारकः । २ शेषाः सर्वेऽपि त्रिविधाधुपकरणधारिणः ।
DAREucati
समिति शब्दस्य व्याख्या एवं तस्य पञ्चविध भेदा:
~118~