________________
आगम
(०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [५], उद्देशक [३], मूलं [४५४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३), अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
श्रीस्थाना-
असूख
प्रत
वृत्तिः
सूत्रांक
॥४२॥
[४५४] दीप अनुक्रम [४९२]
गेभ्यः । पूजाहावें लोके ददत् दानपताकां हरति ॥१॥] ('आयकि'त्ति रोगी 'जुगियंगों' व्यङ्गितः 'पूजाहार्येति पूजि- ५ स्थाना० तपूजके> माहना-ब्राह्मणाः, तत्रोदाहरणं-लोयाणुग्गहकारिसु भूमीदेवेसु बहुफलं दाणं । अवि नाम बभबंधुसु किं | उर्दूशः ३ पुण छक्कम्मनिरयाणं ॥१॥[लोकानुग्रहकारिषु ब्राह्मणेषु दानं बहुफलं ब्रह्मबंधुमात्रेष्वपि नाम किं पुनः पटुर्मनिर
सर्वभावेन तेभ्यः ॥१॥] (बंभयंधुसुत्ति-जम्ममात्रेण ब्रह्मवान्धवेषु निर्गुणेष्वपीत्यर्थः, यजनादीनि षट् कर्माणौति > श्ववनीपको
धर्मादिज्ञा
नाज्ञाने यथा-"अपि नाम होज सुलभो गोणाईणं तणाइ आहारो। छिच्छिकारहयाणं नहु सुलभो होज सुणताणं ॥१॥
कालविजकेलासभवणा एए, गुज्झगा आगया महिं । चरंति जक्खरूवेणं, पूयाऽपूया हिताऽहिता ॥२॥[अपि नाम गवादीनां
याद्या:मतृणाद्याहारः सुलभो भवेत् । शीत्कारकरणहतानां शुनां नैव सुलभो भवेत् ॥१॥ एते कैलासभवना गुह्यका महीं आगता हालया: यक्षरूपेण चरन्ति ते पूजिता अपूजिता हिता अहिताः॥२॥] (पूजया हिता अपूजया त्वहिता इत्यर्थः>, अमणाः- हीसत्त्वापश्चधा-निम्रन्थाः शाक्यास्तापसा गैरिका आजीविकाश्चेति, तत्र शाक्यवनीपको यथा-"भुति चित्तकम्मडिया व का-15
द्याः अनु. | रुणियदाणरुइणो य । अवि कामगदभेसुविन नस्सए कि पुण जतीसु॥१॥" इति,[चित्रकर्मस्थिताः इव कारुणिका
श्रोतश्चारि
त्वाद्या ब४|दानरुचयश्च भुञ्जन्ति नाम । कामगर्दभेष्वपि न नश्यति किं पुनर्यतिपु॥१॥] एवमन्येऽपि तापसवनीपकादयो
नीपकाः द्रष्टच्या इति । योऽयं वनीपक उक्तः स साधुविशेषः, साधुश्चाचेलो भवतीत्यचेलत्वस्य प्रशंसास्थानान्याह
सू०४५०पंचाहिँ ठाणेहिं अचेलए पसत्थे भवति, तं०-अप्पा. पडिलेहा १ लाघचिए पसत्थे २ रूवे वेसासिते ३ तवे अणुनाते
॥३४२॥
THI
४५४
ABERucatunintimall
-~117~