________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [9], उद्देशक [३], मूलं [४५१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३), अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[४५१]
दीप अनुक्रम [४८९]
श्रीस्थाना- महाकाले रोरते महारोकते अप्पतिवाणे १ । उद्दलोगे थे पंच अणुत्तरा महतिमहालता महाविमाणा पं० २०-विजये ५स्थाना गसूत्र
विजयंते जयंते अपराजिते सबढसिद्धे २ (सू०४५१) पंच पुरिसजाता पं० २०-हिरिसत्ते हिरिमणसत्ते चलसत्ते दाउदेश वृत्तिः
थिरसत्ते उदतणसरो (सू०४५२) पंच माछा पं० २०-अणुसोतचारी पचिसोतचारि अंतचारी मन्झचारी सम्ब- सर्वभावेन चारी, एवमेव पंच भिक्खागा पं० २०-अणुसोयचारी जाव सव्वसोयचारी (सू०४५३) पंच वणीमगा पं० २०
४ धर्मादिज्ञा॥३४॥ -अति हिवणीमते किविणवणीमते माहणवणीमते साणवणीमते समणवणीमते (सू०४५४).
नाज्ञाने
कालविज'छउमत्धे'त्यादि सुगम, नवरं छद्मस्थ इहावध्याद्यतिशयविकलो गृह्यते, अन्यथा अमूर्तत्वेन धर्मास्तिकायादीन अ-INयाम जानन्नपि परमाणुं जानात्येवासौ मूर्त्तत्वात्तस्य, अथ सर्वभावेनेत्युक्तं ततश्च तं कथञ्चिजानन्नप्यनन्तपर्यायतया न जा- हालयाः |नातीति, एवं तर्हि सङ्ख्या नियमो व्यर्थः स्यात् , घटादीनां सुबहूनामानामकेवलिना सर्वपर्यायतया ज्ञातुमशक्यत्वा-दहीसत्त्वाहै|दिति, 'सब्वभावेणं'ति च साक्षात्कारेण, श्रुतज्ञानेन खसाक्षात्कारेण जानात्येव, जीवमशरीरप्रतिबद्ध-देहमुक्त, पर- द्याः अनु
माणुश्वासी पुद्गलश्चेति विग्रहः, धणुकादीनामुपलक्षणमिदं ॥ यथैतान्यतीन्द्रियाणि जिनः पञ्च जानाति तथाऽन्यदप्य-13/श्रोतश्चारिदूतीन्द्रियं जानातीत्यधोलोकोपोलोकवयंतीन्द्रियं पञ्चस्थानकावतारि दर्शयन् सूत्रद्वयमाह-'अहो' इत्यादि व्यक्त, नवरं 'अहोलोए'त्ति सप्तमपृथिव्यां अनुत्तराः-सर्वोत्कृष्टा उत्कृष्टवेदनादित्वात्ततः परं नरकाभावाद्वा, महत्वं च चतुर्णी क्षे- ना तोऽप्यसङ्ख्यातयोजनवादप्रतिष्ठानस्य तु योजनलक्षप्रमाणत्वेऽप्यायुषोऽतिमहत्त्वान्महत्त्वमिति, एवमूर्वलोकेऽपि । का-51
४५४ Kलादिषु विजयादिषु च सत्त्वाधिकपुरुषा एव गच्छन्तीति तत्प्रतिपादनायाह-पंच पुरिसे'त्यादि, 'हिरिसत्तित्तिद।
४ ॥३४१॥
GAR SAKESEACOCK
ABERucatunharma
~115~