________________
आगम
(०३)
प्रत
सूत्रांक
[ ४४९ ]
दीप
अनुक्रम
[४८७]
[भाग-6] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्तिः)
स्थान [५], उद्देशक [३], मूलं [४४९ ]
पूज्य आगमोद्धारक श्री संशोधितः मुनि दीपरत्नसागरेण संकलित.... आगमसूत्र [०३], अंग सूत्र [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
श्रीस्थाना & म्मोपग्राहिता स्फुटैव, यतोऽवाचि - "शरीरं धर्मसंयुक्तं, रक्षणीयं प्रयज्ञतः । शरीराच्छ्रवते धर्मः, पर्वतात् सलिलं यथा ॥ १ ॥” इति भवति चात्रार्या - "धर्म चरतः साधोलोंके निश्रापदानि पञ्चैव । राजा गृहपतिरपरः षट्राया गणशरीरे च ॥ २ ॥” इति शेषं सुगमं । श्रमणस्य निश्रास्थानान्युक्तामि, अथ लौकिकं निधिलक्षणं निश्रास्थानं पञ्चधा प्रतिपादयन्नाह 'पंच निही' त्यादि सुगमं, नवरं नितरां धीयते - स्थाप्यते यस्मिन् स निधिः - विशिष्टरत्नसुवर्णादिद्रव्यभाजनं तत्र निधिरिव निधिः पुत्रश्चासौ निधिश्च पुत्रनिधिः, द्रव्योपार्जकत्वेन पित्रोर्निर्वाहहेतुत्वादत एव स्वभावेन च तयोरानन्दसुखकरत्वाच्च, अत्रोक्तं परैः- “जन्मान्तरफलं पुण्यं तपोदानसमुद्भवम् । सन्ततिः शुद्धवंश्या हि, परत्रेह च शम्र्म्मणे ॥ १ ॥ इति, तथा मित्रं - सुहृत्तच्च तन्निधिश्चेति मित्रनिधिरर्थकामसाधकत्वेनानन्दहेतुत्वात्, तदुक्तम् — “कुतस्तस्यास्तु राज्यश्रीः, कुतस्तस्य मृगेक्षणाः । यस्य शूरं विनीतं च नास्ति मित्रं विचक्षणम् १ ॥ १ ॥” शिल्पं चित्रादिविज्ञानं तदेव निधिः शिल्पनिधिः, एतच्च विद्योपलक्षणं, तेन विद्या निधिरिव पुरुषार्थसाधनत्वाद्, अत्रोक्तम्- “विद्यया राजपूज्यः स्याद्विद्यया कामिनीप्रियः । विद्या हि सर्वलोकस्य, वशीकरणकार्म्मणम् ॥ १ ॥” इति, तथा धननिधिः- कोशो धान्य| निधिः- कोष्ठागारमिति । अनन्तरं निधिरुक्तः, स च द्रव्यतः पुत्रादिर्भावतस्तु कुशलानुष्ठानरूपं ब्रह्म, तत्पुनः शौचतया विभणिषुः प्रसङ्गेन शेषाण्यपि शौचान्याह -- 'पंचविहे' त्यादि व्यक्तं, नवरं शुचेर्भावः शौचं शुद्धिरित्यर्थः तच्च द्विधा - द्रव्यतो भावतश्च तत्राद्यं चतुष्टयं द्रव्यशौचं पञ्चमं तु भावशौचं तत्र पृथिव्या मृत्तिकया शौचं - जुगुप्सितमलगन्धयोरपनयनं शरीरादिभ्यो घर्षणोपलेपनादिनेति पृथिवीशौच, इह च पृथिवीशौचाभिधानेऽपि यत्परैस्तलक्षणमभिधीयते, यदुत - 'एका
ङ्गसूत्र
वृत्तिः ॥ ३४० ॥
Education Intimational
For Personal & Pre Only
~113~
५ स्थाना०
उद्देशः ३ निश्रास्थानानि पुत्रादिनिधयः शौचं
सू० ४४७४४८४४
॥ ३४० ॥