SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ आगम (०३) [भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [५], उद्देशक [३], मूलं [४४९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४४९] दीप अनुक्रम [४८७] नहरोमसिंगअमिलाइछगणगोमुत्ते । खीरदहिमाइयाणं पंचेंदियतिरियपरिभोगे ॥ ६ ॥ [संस्तारकपात्रदण्डकक्षी-IN मिककार्पासपीठफलकादिऔषधभैषज्यानि चैवमादि तरुषु प्रयोजनं ॥ ५॥ चास्थिदन्तनखरोमशृंगाम्लान(अव्यादि) गोमयगोमूत्रैः क्षीरदध्यादिकः पंचेन्द्रियतिर्यक्परिभोगः ॥६॥] एवं विकलेन्द्रियमनुष्यदेवानामप्युपग्रहकारिता वाच्या, तथा गणो-गच्छ: तस्य चोपग्राहिता-'एकरस कओ धम्मों' इत्यादिगाथापूगादवसेया, तथा "गुरुपरिवारो गच्छो ताण निजरा विउला । विणयाउ तहा सारणमाईहिं न दोसपडिवत्ती ॥१॥ अशोशावेक्खाए जोगमि तहिं । तहिं पयतो । नियमेण गच्छवासी असंगपयसाहगो नेओ ॥२॥" इति, [गुरुपरिवारो गच्छस्तत्र वसतां विपुला निजरा विनयात्तथा सारणादिभिने दोषप्रतिपत्तिः॥१॥ अन्योऽन्यापेक्षया योगे तत्र तत्र प्रवर्त्तमानः गच्छवासी नियमे-* नासंगपदसाधको ज्ञेयः॥२॥] तथा राजा-नरपतिस्तस्य धर्मसहायकत्वं दुष्टेभ्यः साधुरक्षणाद्, उक्तं च लोकिकैः "क्षुद्रलोकाकुले लोके, धर्म कुर्युः कथं हि ते । क्षान्ता दान्ता अहंतारश्चेद्राजा तान्न रक्षति ॥१॥ तथा 'अराजके सहि लोकेऽस्मिन, सर्वतो विद्रुते भयात् । रक्षार्थमस्य सर्वस्य, राजानमसृजत् प्रभुः॥२॥” इति, तथा गृहपतिः-श व्यादाता, सोऽपि निश्रास्थानं, स्थानदानेन संयमोपकारित्वात्, तदुक्तम्-"धृतिस्तेन दत्ता मतिस्तेन दत्ता, गतिस्तेन | ६ दत्ता सुखं तेन दत्तम् । गुणवीसमालिङ्गितेभ्यो वरेभ्यो, मुनिभ्यो मुदा येन दत्तो निवासः॥१॥" तथा "जो देइ टू है उवस्सयं जइवराण तवनियमजोगजुत्ताणं । तेणं दिना वत्वन्नपाणसयणासणविगप्पा ॥२॥" इति [यो ददात्युपाश्रय हायतिवरेभ्यस्तपोमियमयोगयुक्तेभ्यः । तेन दत्ता वस्खानपानशयनासनविकल्पाः॥१॥] तथा शरीरं-काया, अस्य च ध-13 SACCASEASOKRICA ~112~
SR No.035006
Book TitleSavruttik Aagam Sootraani 1 Part 06 Sthan Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages494
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy