________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [9], उद्देशक [३], मूलं [४४७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३), अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
श्रीस्थानानसूत्रवृत्तिः
प्रत
॥३३९॥
.
सूत्रांक [४४७] दीप अनुक्रम [४८५]
धम्म परमाणस्स पंच णिस्साठाणा पं० तं०-काए गणे राया गिहवती सरीरं (सू०४४७) पंच णिही पं० सं० ला५स्थाना० -पुत्तनिही मित्तनिही सिप्पनिही धणणिही धमणिही (सू०४४८) सोए पंचविहे पं०२०-पुढविसोते आउसोते उद्देशः३ तेउसोते मंतसोते बंभसोते (सू० ४४९)
| निश्रास्था'धम्म'मित्यादि, धर्म-श्रुतचारित्ररूपं, णमित्यलङ्कारे चरतः-सेवमानस्य पंच निश्रास्थानानि-आलम्बनस्थानानि है। नानि पुउपग्रहहेतव इत्यर्थः, पटाया:-पृथिव्यादयः, तेषां च संयमोपकारिताऽऽगमप्रसिद्धा, तथाहि-पृथिवीकायमाश्रित्योक्तम् त्रादिनि
-"ठाणनिसीयतुयट्टण उच्चाराईण गहण निक्खेवे । घट्टगडगलगलेवो एमाइ पओयणं बहुहा ॥१॥" अकायमा- धयः शौच दाश्रित्य-परिसेयपियणहत्याइधोयणे चीरधोयणे व । आयमणभाणधुवणे एमाइ पओयणं बहहा ॥२॥[स्थानं निषी- सू०४४७.
दनं त्वग्वर्तनं उच्चारादीनां ग्रहणे निक्षेपे पट्टके उगले लेपो बहुधैवमादिप्रयोजनं पृथ्व्याः ॥१॥ परिषेकः पानं हस्ता-II ४४८. दिधावनं चीरधावनं चैव आचमनं भांडधावनं बहुधैवमादिप्रयोजनमद्भिः॥२॥] तेजाकार्य प्रति-ओयण वंजणपा-18
४४९ णग आयामुसिणोदगं च कुम्मासो । डगलगसरक्खसूइय पिप्पलमाई य उवओगो ॥३॥ वायुकायमधिकृत्य-दइएण बत्थिणा वा पओयणं होज वाउणा मुणिणो । गेलन्नम्मिवि होजा सचित्तमीसे परिहरेजा ॥४॥[ओदनं व्यंजनं पानकं आचाम उष्णोदकं च कुल्माषादिः डगलकाः भस्म सूचिश्च पिपलकमादि उपयोगः ॥३॥रतिकेन भस्त्रया प्रयोजनं भवेद्वायुना मुनेः ग्लानत्वेऽपि भवेत् सचित्तमिश्री परिहरेत् ॥४॥] वनस्पति प्रति-संथारपायदंडगखोमियकप्पा य|
॥३९॥ पीठफलगाइ । ओसहभेसज्जाणि य एमाइ पओयणं तरुसु ॥५॥ त्रसकाये पश्चेन्द्रियतिरश्च आश्रित्योक्तं-चम्महि दंत
MERucatunital
~111~