________________
आगम
(०३)
प्रत
सूत्रांक
[४४६]
दीप
अनुक्रम [४८४]
[भाग-6] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्तिः)
स्थान [५], उद्देशक [३], मूलं [ ४४६ ] पूज्य आगमोद्धारक श्री संशोधितः मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र [०३], अंग सूत्र [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
Education
"कप्पासियरस असई वागयपट्टो य कोसियारो य । असई य उन्नियस्सा वागय कोसेज्जपट्टो य ॥ १ ॥” इति [ कार्पासिकस्थासति बल्बजपदृश्च कोशिकारश्च । असति चौर्णिकस्य बल्यजः कौशेयपट्टश्च ॥ १ ॥ ] तदध्यमहामूल्यमेव ग्राह्यं, महामूल्यता च पाटलीपुत्रीय रूपकाष्टादशकादारभ्य रूपकलक्षं यावदिति । रजो हियते अपनीयते येन तद्रजोहरणं, उक्तं च - "हरद्द रथं जीवाणं वज्झं अभ्यंतरं च जं तेणं । रयहरणंति पबुचर कारणकज्जोवयाराओ ॥ १ ॥” इति, [ हियते रजो जीवानां बाह्यमभ्यन्तरं च यत्तेन रजोहरणमित्युच्यते कारणे कार्योपचारात् ॥ १ ॥ ] तत्र 'उन्नियंति अविलोममयं 'उद्दियं'ति उष्ट्रलोममयं 'सानकं' सनसूत्रमयं 'पञ्चापिचियए' त्ति बल्वजः - तृणविशेषः तस्य 'पिच्चि - यंति कुट्टितत्व तम्मयं 'मुखः' शरपर्णीति, इह गाथा: " पाउंछणयं दुविहं ओसग्गियमाघवाइयं चैव । एक्केकंपिय दुविहं निव्वाघायं च वाघायें ॥ १ ॥” ( व्याघातवत्त्वितरदिति, औत्सर्गिकं रजोहरणं पट्टनिषद्याद्वययुक्तमापवादिकमनावृतदंडं, निर्व्याघातिकमौर्णिकदर्शिकं व्याघातिकं त्वितरदिति-"जं तं निव्वाघायं तं एवं उन्नियंति नायव्यं । ( औत्सर्गिकच > उस्सग्गिय वाघायें उट्टियसणपञ्चमुंजं च ॥ २ ॥ निव्याधायववाइ दारुगदंडुण्णियाहिं दसियाहिं । अववा इय वाघायें उट्टीसणवच मुंजमयं ॥ ३ ॥ " ति [ पादप्रोञ्छनकं द्विविधमौत्सर्गिकमापवादिकं चैव एकैकमपि च द्विविधं निर्व्याघातं च व्याघातं ॥ १ ॥ यत्तन्निर्व्याघातं तदेकं और्णिकमिति ज्ञातव्यं । औत्सर्गिकव्याघातिकमौष्ट्रिकं शणं बल्वजं मुंजं च ॥ २ ॥ निर्व्याघातमपवादिकं दारुदण्डान्विताभिर्दशाभिः आपवादिकव्याघातं औष्ट्रिकल्यमुंजमयं ॥ ३ ॥ ] श्रमणानां यथा वस्त्ररजोहरणे धर्मोपग्राहके तथा पराण्यपि कायादीनि तान्येवाह
For Personal & Private Use Only
~ 110~
tary or