SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ आगम (०३) [भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [५], उद्देशक [३], मूलं [४४६] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: श्रीस्थानाअन्सूत्र प्रत *-4 मउद्देशः३ सूत्रांक ॥३३८॥ %-4-95 % [४४६] दीप अनुक्रम [४८४] तिरीडपट्टते णाम पंचमए । कप्पद निगंथाण वा निगंथीग या पंच रयहरणाई पारित्तए ना परिहरित्तते वा जहा उण्णिए उहिते साणते पचापिच्चियते मुंजापिचिते नाम पंचमए (सू०४४६) 'कप्पंती'त्यादि कण्ठ्यं, नवरं कल्पन्ते-युज्यन्ते धारयितुं परिग्रहे परिहत्तुं-आसेवितुमिति, अथवा 'धारणया उव- वस्त्ररजोभोगो परिहरणा होइ परिभोगोत्ति, 'जंगिए'त्ति जङ्गमाः-त्रसास्तदवयवनिष्पन्न जाङ्गमिक-कम्बलादि, "भंगिए' त्तिहरणपभंगा-अतसी तन्मयं भाङ्गिक, 'साणए'त्ति सनसूत्रमय सानकं, 'पोतिएत्ति पोतमेव पोतक-कार्पासिकं, 'तिरीड-| वहे'त्ति वृक्षवडायमिति, इह गाथा: “जंगमजाय जंगिय तं पुण विगलिंदियं च पंचिंदि। एकेकंपि य इत्तो होइ वि- सू०४४६ भागेण णेगविहं ॥ १॥ पट्टसुवन्ने मलए अंसुयचीणंसुए य विगलिंदी । उन्नोट्टियमियलोमे कुतवे किट्टी य पंचिंदी ॥२॥ [जंगमाज्जातं जाङ्गमिक तत्पुनर्विकलेन्द्रियर्ज पंचेन्द्रियजं च । इत एकैकमपि विभागेनानेकविधं भवति ॥१॥ पट्टः सुवर्ण मलयं अंशुकं चीनांशुकं च विकलेन्द्रियजः औणिकौष्टिके मृगलोमर्ज कुतुपर्ज पंचेंद्रियं च ॥१॥] (पट्टः प्रमातीतः सुवर्ण-सुवर्णवर्णसूत्रं कृमिकाणां मलयं-मलयविषय एवं अंशुक-लक्ष्णपट्टः चीनांशुक कोशीरः चीनविषये बा| यद्भवति श्लक्ष्णासट्टादिति मृगरोम-शशलोमजं मूषकरोमजं वा कुतपः-छागलं किट्टिजमेतेषामेवावयवनिष्पन्न-18 मिति >, “अयसी वसीमाइय भंगियं साणयं तु सणवको । पोतं कप्पासमय तिरीडरुक्खा तिरिडपट्टो ॥१॥[अतसीवंश्यादिजं भांगिक सणवल्कलं तु साणक कर्पासमयं पोतं तिरीडवृक्षात्तिरीडपट्टः ॥१॥] इह पश्चविधे वस्त्रे प्ररू- २३८ पितेऽप्युत्सर्गतः काप्पोसिकौणिके एवं ग्राह्ये, यतोऽवाचि-"कपासिया उ दोन्नी उनिय एको य परिभोगो।" इति, % % % ForPPO ~109~
SR No.035006
Book TitleSavruttik Aagam Sootraani 1 Part 06 Sthan Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages494
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy