________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [9], उद्देशक [३], मूलं [४४५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [४४५] दीप अनुक्रम [४८३]
४ गथे। अच्छवि १ अस्सपले या २ अकम्म ३ संसुद्ध ४ अरहजिणा ५॥१२॥" इति, [भवति पुलाको द्विविधो लब्धिपुलाकस्तथैवेतरश्च । लन्धिपुलाकः संघादिकार्ये इतरश्च पंचविधः ॥ १॥ ज्ञाने दर्शने चारित्रे लिंगे यथासूक्ष्मश्च ज्ञा
व्यः । ज्ञाने दर्शने चरणे तेषां विराधनयवासारः ॥२॥ निष्कारणतो लिंगपुलाकोऽन्यद लिंग स करोति । मनसा अ-1 कल्पितानां निसेवको भवति यथासूक्ष्मः ॥३॥ शरीरे उपकरणे च बाकुशिकत्वं द्विधा समाख्यातं शुक्लवस्त्राणि धा-3 रयन् देशे सर्वस्मिन् शरीरे ॥४॥ आभोगोऽनाभोगः संवृतोऽसंवृतो यथासूक्ष्मः । स द्विविधो वा बकुशः पंचविधो
भवति ज्ञातव्यः ॥ ५॥ आभोगो जानन् दोषं करोति तथाऽनाभोगः । मूलोत्तरगुणेषु संवृतः विपरीतोऽसंवृतो भवति ||SME अक्षिमुर्ख मार्जयन् भवति यथासूक्ष्मस्तथा बकुशः । प्रतिसेवनाकपाययोर्भवति द्विधैषः कुशीलः ॥७॥
ज्ञाने दर्शने चरणे तपसि च यथासूक्ष्मश्च बोद्धव्यः। प्रतिसेवनाकुशील: पंचविधस्तु ज्ञातव्यः॥८॥ज्ञानाद्युपजीवति अथैष यथासूक्ष्मो ज्ञातव्यो यो यं तपश्चारीति स्वादयन् रागं व्रजति ॥९॥ एवमेव कषायेऽपि पञ्चविधो भवति कुशीलस्तु । क्रोधेन विद्यादि प्रयुक्त एवमेव मानादिभिः॥१०॥ एवमेव दर्शनतपसोः चारित्रे पुनः शापं ददाति । अथ मनसा क्रोधादीन् करोति स यथासूक्ष्मः॥११॥ प्रथमोऽप्रथमः चरमोऽचरमो यथासूक्ष्मो भवति निर्गन्धः अच्छविः अशबल: अकर्मा संशुद्धः अर्हञ्जिनः ॥ १२॥] निम्रन्थानामेवोपधिविशेषप्रतिपादनाय सूत्रद्वयमाह
कप्पइ णिगंधाण वा जिग्गंथीण चा पंच वत्थाई धारित्तए वा परिहरेत्तते वा, जहा–अंगिते भंगिते साणते पोचिते
4 5-45-45-4545%
26-0-39-46
ASSESSOASCORXAN
स्वा०५७X
SAMEducational
निर्ग्रन्थ शब्दस्य व्याख्या एवं भेद-प्रभेदा:
~108~