________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [9], उद्देशक [३], मूलं [४४५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
वृत्तिः
सूत्रांक
-
CA
[४४५] दीप अनुक्रम [४८३]
श्रीस्थाना-टाययोगनिरोधे सति अच्छविर्भवति अव्यथको वा १ निरतिचारत्वादशवल: २क्षपितकर्मत्यादकांश इति तृतीयः ३. ५ स्थाना इसूत्र
ज्ञानान्तरेणासम्पृक्तत्वात् संशुद्धज्ञानदर्शनधरः पूजाईत्वादईन् नास्य रहो-रहस्यमस्तीत्यरहा वा जितकषायत्वाजिनः, उदेशः३ केवलं-परिपूर्ण ज्ञानादित्रयमस्यास्तीति केवलीति चतुर्थः ४, निष्क्रियत्वात्सकलयोगनिरोधे अपरिधावीति पञ्चमः, ५, क- पञ्च नि
चित्पुनरहन जिन इति पञ्चमः । अत्र भाष्यगाथा:-"होइ पुलाओ दुविहो लद्धिपुलाओ तहेव इयरो य । लद्धिपुलाओग्रंन्धाः ॥३३७॥
संघाइकज्जे इयरो य पंचविहो ॥१॥ नाणे दंसण चरणे लिंगे अहसुहमए य नायब्बो। नाणे दंसणचरणे तेर्सि तु विराहणसू०४४५ असारो ॥२॥ लिंगपुलाओ अन्नं निकारणओ करेइ सो लिंगं । मणसा अकप्पियाणं निसेवओ होइहासुहुमो ॥३॥ सारे उपकरणे बाउसियत्तं दुहा समक्खायं । सुफिलवस्थाणि धरे देसे सम्बे सरीरंमि ॥४॥ आभोगमणाभोगे संवुडमस्संवुडे अहासुहुमे । सो दुविहो वा बउसो पंचविहो होइ नायब्यो ॥५॥ आभोगे जाणतो करेइ दोस तहा अपाभोगे । मूलत्तरेहि संवुड विवरीय असंवुडो होइ॥६॥अच्छिमुहं मन्जमाणो होइ अहासुहमओ तहा बउसो । पडिसेवणा कसाए होइ कुसीलो दुहा एसो॥७॥ नाणे दंसणचरणे तवे य अहमुहमए य बोद्धब्बे । पडिसेवणाकुसीलो पंचविहो ऊ मुणेजब्बो ॥८॥नाणादी उवजीवइ अहसुहमो अह इमो मुणेयब्यो । साइजतो राग वनइ एसो तवञ्चरणी ॥९॥[एष तपश्चरणीत्येवमनुमोद्यमानो हर्ष व्रजतीत्यर्थः> “एमेव कसायंमिवि पंचविहो चेव होइ कुसीलो उ।। कोहेणं बिजाई पउंजएमेव माणाई ॥१०॥" [एवमेव मानादिभिरित्यर्थः> "एमेव देसणतवे सावं पुण देइ उ चरितमि । ।३३७॥ |मणसा कोहाईणं करेइ अह सो अहासुहमो ॥११॥ पढमा १ पढमे २ चरम ३ अचरिमे ४ अहसुहुमे ५ होइ नि
ॐॐ4%
JERBERIESEarninaimalcial
निर्ग्रन्थ शब्दस्य व्याख्या एवं भेद-प्रभेदा:
~107~