________________
आगम
(०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [9], उद्देशक [३], मूलं [४४५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
वृत्तिः
प्रत सूत्रांक [४४५] दीप अनुक्रम [४८३]
श्रीस्थाना- रुपजीवनेन ज्ञानाद्यतिचारासेवनेन वा संयमसाररहितः स पुलाका, अत्रोक्तम्-"जिनप्रणीतादागमात् सदैवाप्रतिपा- ५स्थाना० असूत्र- तिनो ज्ञानानुसारेण क्रियानुष्ठायिनो लब्धिमुपजीवन्तो निर्ग्रन्धपुलाका भवन्ती"ति, बकुशः शवलः कर्बुर इत्यर्थः, श- उद्देशः ३
रीरोपकरणविभूषानुवर्तितया शुद्ध्यशुद्धिव्यतिकीर्णचरण इति, अयमपि द्विविधः, यदाह-"मोहनीयक्षयं प्रति प्रस्थिताः पञ्च नि.
शरीरोपकरणविभूषानुवर्तिन:-तत्र शरीरे अनागुप्तव्यतिकरण करचरणवदनप्रक्षालनमक्षिकर्णनासिकाद्यवयवेभ्यो विदू- ग्रेन्थाः &ापिकामलाथपनयनं दन्तपावनलक्षणं केशसंस्कारं च देहविभूषार्थमाचरन्तः शरीरबकुशार, उपकरणबकुशास्तु अकाल
एव प्रक्षालितचोलपट्टकान्तरकल्पादिचोक्षवासःप्रियाः पात्रदण्डकाद्यपि तैलमात्रयोज़वलीकृत्य विभूषार्थमनुवर्तमाना विधति, उभयेऽपि च ऋद्धियशस्कामाः-तत्र ऋद्धिं प्रभूतवस्त्रपात्रादिकां ख्यातिं च गुणवन्तो विशिष्टाः साधव इत्या-13 दिप्रवादरूपां कामयन्ते, सातगौरवमाश्रिताः नातीवाहोरात्राभ्यन्तरानुष्ठेयासु क्रियास्वभ्युद्यताः, अविविक्तपरिवारा:नासंयमात् पृथग्भूतः पृष्टजङ्घः तैलादिकृतशरीरमृजः कर्तरिकाकल्पितकेशश्च परिवारो येषामिति भावः, बहुच्छेदशबलयुक्ताः सर्वदेशच्छेदाहोतिचारजनितशबलत्वेन युक्ता निर्ग्रन्थबकुशा इति" तथा कुत्सितं उत्तरगुणप्रतिषेवया सावलनकषायोदयेन वा दूषितत्वात् शीलं-अष्टादशशीलाङ्गसहस्रभेदं यस्य स कुशील इति, एषोऽपि द्विविध एव, अत्राप्युक्तम्"द्विविधाः कुशीला:-प्रतिसेवनकुशीलाः कषायकुशीलाच, तब ये नैर्ग्रन्थ्य प्रति प्रस्थिताः अनियतेन्द्रियाः कथभित्किशिदेवोत्तरगुणेषु-पिण्डविशुद्धिसमितिभावनातपःप्रतिमाभिग्रहादिषु विराधयन्तः सर्वज्ञाज्ञोलहानमाचरन्ति ते प्रतिसेवना-1
॥३३६॥ कुशीलाः, येषां तु संयतानामपि सतां कथञ्चित्सअवलनकषाया उदीयन्ते ते कषायकुशीला," निर्गतो अन्धान्मोहनीया
wwwwjangalran
निर्ग्रन्थ शब्दस्य व्याख्या एवं भेद-प्रभेदा:
~105~