________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [9], उद्देशक [३], मूलं [४४४] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [03], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [४४४] दीप अनुक्रम [४८२]
कलक
येणाह-पंचविहे'त्यादि, अङ्गारः प्रतीतः घाला-अग्निशिखा छिन्नमूला सैवाच्छिन्नमूलाश्चिः मुर्मुरो-भस्ममिश्रा&ानिकणरूपः अलात-उस्मुकमिति । प्राचीनवातः पूर्ववातः प्रतीचीना-पश्चिमः दक्षिणः प्रतीतः उदीचीन:--उत्तरः तद-15
न्यस्तु विदिग्वात इति । आक्रान्ते पादादिना भूतलादौ यो भवति स आकान्तो यस्तु ध्माते इत्यादौ स ध्मातः जला४ा वस्त्रे निष्पीब्धमाने पीडितः उद्गारोच्छासादिः शरीरानुगतः व्यजनादिजन्यः सम्मूर्णिमा, एते च पूर्वमचेतनास्ततः। सचेतना अपि भवन्तीति । पूर्व पञ्चेन्द्रिया उक्ता इति पञ्चेन्द्रियविशेषानाह, अथवा अनन्तरं सचेतनाचेतना वायव उक्ताः, तांश्च रक्षन्ति निर्गन्धा एवेति तानाह
पंच निर्माथा पं०२०-पुलाते बउसे कुसीले णिग्गंथे सिणाते १, पुलाए पंचविहे पं० २०-णाणपुलाते सणपुलाते चरित्तपुलाते लिंगपुलाते अहामुहुमपुलाते नामं पंचमे २, बउसे पंचविधे पं० सं०-भाभोगवारले अणाभोगवसे संधुढबउसे असंवुडबउसे अदाबहुमबउसे नामं पंचमे ३, कुसीले पंचविधे पं० २०-णाणकुसीले सणकुसीले चरित्तकुसीले लिंगकुसीले अहासुहुमकुसीले नामं पंचमे ४, नियंठे पंचविहे पं० २०-पढमसमयनियंठे अपढमसमयनियंठे चरिमसमयनियंठे अपरिमसमयनियंठे अहासुहुमनियंठे ५, सिणाते पंचविधे पं० २०-अच्छवी १ असरले २ अकम्मसे ३ संसुद्ध
णाणदसणधरे अरहा जिणे केवली ४ अपरिस्सावी ५,६ (सू०४४५). 'पंच नियंठे'त्यादि, सूत्रषटुं सुगम, नवरं ग्रन्थादाभ्यन्तरान्मिथ्यात्वादेर्बाह्याच धर्मोपकरणवर्जाद्धनादेनिर्गता निम्रन्थाः, टूपुलाका-तंदुलकणशून्या पलंजि तद्वद् यः तपःश्रुतहेतुकायाः सङ्घादिप्रयोजने चक्रवर्त्यादेरपि चूर्णनसमर्थायाः लब्धे-
निर्ग्रन्थ शब्दस्य व्याख्या एवं भेद-प्रभेदा:
~104~