________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [५], उद्देशक [३], मूलं [४४४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
रवादर
[४४४]
दीप अनुक्रम [४८२]
श्रीस्थाना-धिगम्यन्त इत्यर्था इन्द्रियाणामा इन्द्रियार्था:-तद्विपयाः शब्दादयः, श्रूयतेऽनेनेति श्रोत्रं, तच्च तदिन्द्रियं च श्रोत्रे- ५स्थाना०
सूत्र- पून्द्रियं तस्यार्थी-ग्राह्यः श्रोत्रेन्द्रिया:-शब्दः, एवं क्रमेण रूपगन्धरसस्पर्शाश्चक्षुराद्यर्था इति । मुण्डनं मुण्ड:-अपनयनं, उद्देशः ३ वृत्तिः
है स च द्वेधा-द्रव्यतो भावतश्च, तत्र द्रव्यतः शिरसः केशापनयनं, भावतस्तु चेतस इन्द्रियार्थगतप्रेमाप्रेम्णोः कषायाणांटा मुण्डाः
वाऽपनयनमिति मुण्डलक्षणधर्मयोगात् पुरुषो मुण्ड उच्यते, तत्र श्रोत्रेन्द्रिये श्रोत्रेन्द्रियेण वा मुण्डा, पादेन खज इ-121 पञ्चबाद॥३३५॥
त्यादिवत् श्रोत्रेन्द्रियमुण्डः शब्दे रागादिखण्डनाच्छोडेन्द्रियार्थमुण्ड इति भाव इत्येवं सर्वत्र, तथा क्रोधे मुण्डः क्रोध-8 मुण्डस्तच्छेदनादेवमन्यत्रापि, तथा शिरसि शिरसा वा मुण्डः शिरोमुण्ड इति । इदं च मुण्डितत्वं बादरजीवविशेषाणां तेजोवादभवतीति लोकत्रयापेक्षया बादरजीवकायान् प्ररूपयन् सूत्रत्रयमाह-'अहे त्यादि सुगम, नवरमधऊर्द्धलोकयोस्तैजसा राचित्तबादरा न सन्तीति पंच ते उक्ताः, अन्यथा पट् स्युरिति, अधोलोकग्रामेषु ये बादरास्तैजसास्ते अल्पतया न विवक्षिता, वायवः ये चोकपाटद्वये ते उत्सत्तुकामत्वेनोत्पत्तिस्थानास्थितत्वादिति, 'ओरालतसत्ति घसरवं तेजोवायुष्वपि प्रसिद्धं अत- सू०४४३स्तद्व्यवच्छेदेन द्वीन्द्रियादिप्रतिपत्त्यर्थमोरालग्रहणं, ओराला:-स्थूला एकेन्द्रियापेक्षयेति, एकमिन्द्रियं-करणं स्पर्शन- ४४४ हलक्षणमेकेन्द्रियजातिनामकर्मोदयात्तदावरणक्षयोपशमाच्च येषां ते एकेन्द्रियाः-पृथिव्यादयः, एवंद्वीन्द्रियादयोऽपि, नवरमिन्द्रियविशेषो जातिविशेषश्च वाच्य इति । एकेन्द्रिया इत्युक्तमिति तान पश्चस्थानकानुपातिनो विशेषतः सूत्रत्र
१ यद्यपि गिद्धेदैलदाण्ये 'ति २-२-४६ श्रीसिद्धहेमचन्दानुगतयान न बिरोधस्तथापि पाणिनीयानुसारिणां स्याविरोधाभासः पर तत्रापि मप्रवृत्त्या अरमनाहा विकृतता यम्या.
CAMERACHCECE0%ACE
wwwjangala
इन्द्रिय शब्दस्य व्याख्या एवं तत् प्रकारा:
~103~