________________
आगम
(०३)
प्रत
सूत्रांक
[ ४४४ ]
दीप
अनुक्रम [४८२ ]
[भाग-6] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:)
स्थान [५], उद्देशक [३], मूलं [४४४]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.... आगमसूत्र [०३], अंग सूत्र - [०३ ] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
Education
द्विभोगपरमे सरक्षणओ । सोत्तादिभेदमिंदियमिह तलिंगादिभात्राओ ॥ १ ॥ तन्नामादि चउद्धा दत्रं निव्यत्तिओवकरणं च। आकारो निव्वती चित्ता बज्झा इमा अंतो ॥ २ ॥ पुप्फं कलबुयाए धन्नमसूराऽतिमुत्तचंदो य । होइ खुरुप्पो नाणागिई य सोइंदियाईणं ॥ ३ ॥ विसयग्गहणसमत्थं उवगरणं इंदियंतरं तंपि । जं नेह तदुवधाए गिort निव्वित्तिभावेवि ॥ ४ ॥ लडुवओगा भाविंदियं तु द्धित्ति जो खओवसमो । होइ तयावरणाणं तलाभे चैव सेसंपि ॥ ५ ॥ जो सविसयवावारो सो उवओगो स चेगकालम्मि । एगेण चैव तम्हा उवओगेगिंदिओ सच्चो ॥ ६ ॥ एगिंदियादिभेदा पडुच्च सेसिंदियाई जीवाणं । अहवा पहुच लद्धिंदियंपि पंचिंदिया सच्चे ॥ ७ ॥ जं किर बउलाई दीसइ सेसिंदिओवलंभोवि । तेणऽत्थि तदावरणक्खओवसमसंभवो तेसिं ॥ ८ ॥ इति [ सर्वोपलब्धिभोगपरमैश्वर्यत्वादिन्द्रो जीवः तहिंगादिभावादिंद्रियमिह श्रोत्रादिभेदम् ॥ १ ॥ तन्नामादिभेदेन चतुर्द्धा निर्वृत्तिरूपकरणं च द्रव्यं आकारो निर्वृत्तिः वाह्या चित्रा अंतरिमा ॥ २ ॥ कलंबुकायाः पुष्पं मसूरीधान्यं अतिमुक्तकपुष्पचन्द्रः भवति क्षुरप्रो नानाकृतिश्च श्रोत्रेन्द्रियादीनाम् ॥ ३ ॥ विषयग्रहणसमर्थमुपकरणमिन्द्रियान्तरं तदपि यन्नेह तदुपघाते निर्वृत्तिभावेऽपि गृह्णाति ॥ ४ ॥ लब्ध्युपयोगी भावेन्द्रियमेव यः तदावरणानां क्षयोपशमो भवति स लब्धिः तहाने एव शेषाण्यपि ॥ ५ ॥ यः सविषयव्यापारः स उपयोगः स चैककाले एकेनैव तस्मादुपयोगेन केंद्रियः सर्वः ॥ ६ ॥ एकेन्द्रियादयो भेदाः शेषाणीन्द्रि याणि प्रतीत्य जीवानां अथवा लब्धीन्द्रियं प्रतीत्य सर्वेऽपि पंचेन्द्रियाः ॥ ७ ॥ यस्किल बकुलादीनां शेषेन्द्रियोपलम्भोऽपि दृश्यते तेन तेषां तदावरणक्षयोपशमसम्भवोऽप्यस्ति ॥ ८ ॥ ] अर्थ्यन्ते-अभिलष्यन्ते क्रियार्थिभिरर्यन्ते वा-अ
इन्द्रिय शब्दस्य व्याख्या एवं तत् प्रकारा:
For Personal & Private Use Only
~102~