________________
आगम
(०३)
प्रत
सूत्रांक
[ ४४२ ]
दीप
अनुक्रम [४८०]
[भाग-6] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:)
स्थान [५], उद्देशक [३], मूलं [४४२] पूज्य आगमोद्धारक श्री संशोधितः मुनि दीपरत्नसागरेण संकलित.... आगमसूत्र [०३], अंग सूत्र [०३]
श्रीस्थाना
नसूत्र
वृतिः
॥ ३३४ ॥
Educati
५ स्थाना०
| सिद्धिश्वासौ गतिश्चेति वा सिद्धिगतिः, गतिरिह नामप्रकृतिर्नास्तीति । अनन्तरं सिद्धिगतिरुक्ता सा चेन्द्रियार्थान् क| पायादींश्चाश्रित्य मुण्डितत्वे सति भवतीतीन्द्रियार्थानिन्द्रियकपायादिमुण्डांश्चाभिधित्सुः सूत्रत्रयमाह
उद्देशः ३ ४ मुण्डाः
पञ्चवाद
रवादर
तेजोवाद
राचित्त
वायवः
पंच इंदियाथा पं० तं० सोविंदियत्ये जाव फासिंदियत्ये १। पंच मुंडा पं० नं० - सोतिंदिवमुंडे जाव फासिंदियमुंडे २, अह्वा पंच मुंडा पं० तं०—कोहमुंडे माणमुंडे मायामुंडे लोभमुंडे सिरमुंडे ३ ( सू० ४४३) अहेलोगे णं पंच बायरा पं० तं० पुढविकाइया आउ० वाड० वणस्सइ ओराला तसा पाणा १, उडलोगे णं पंच बायरा पं० तं० एवं तं चैत्र २, तिरियलोगे णं पंच बायरा पं० तं०- एगिदिया जाय पंचिदिता ३ । पंचविधा वायरलेउकाइया पं० तं० - इंगाले जाला मुम्मुरे अनी अलाते १, पंचविधा बादरवाडकाइया पं० तं० – पाईणवाते पडीणवाते दाहिणवावे उदीणवाते चिदिवा २, पंचविधा अचित्ता वाडकाइया पं० सं० – अकते धंते पीलिए सरीराणुगते संमुच्छिमे ३ ( सू० ४४४ ) 'पंच'त्यादि सुगमं, नवरं इन्दनादिन्द्रो जीवः सर्वविपयोपलब्धिभोगलक्षणपरमैश्वर्ययोगात् तस्य लिङ्गं तेन दृष्टं ४ सू० ४४३सृष्टं जुष्टं दत्तमिति वा इन्द्रियं श्रोत्रादि, तच्चतुर्विधं नामादिभेदात्, तत्र नामस्थापने सुज्ञाने, निर्वृत्युपकरणे द्रव्येन्द्रियं लब्ध्युपयोगी भावेन्द्रियं तत्र निर्वृत्तिराकारः, सा च बाह्याऽभ्यन्तरा च तत्र बाह्या अनेकप्रकारा, अभ्यन्तरा पुनः क्रमेण श्रोत्रादीनां कदम्बपुष्प १ धान्यमसूरा २ तिमुक्तकपुष्पचन्द्रिका ३ र ४ नानाप्रकार ५ संस्थाना, ४ उपकरणेन्द्रियं विषयग्रहणे सामर्थ्य, छेद्यच्छेदने खङ्गस्येव धारा, यस्मिन्नुपहते निर्वृतिसद्भावेऽपि विषयं न गृह्णातीति, लधीन्द्रियं यस्तदावरणक्षयोपशमः, उपयोगेन्द्रियं यः स्वविषये व्यापार इति, इह च गाथाः-- "इंदो जीवो सब्बोवल
४४४
॥ ३३४ ॥
इन्द्रिय शब्दस्य व्याख्या एवं तत् प्रकारा:
For Personal & Private Use Only
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
~101~