________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [9], उद्देशक [३], मूलं [४४२] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [४४२] दीप अनुक्रम [४८०]
कारो जीवादीनां यस्मादसौ गमनगुण इति, 'एवं चेव'त्ति यथा धर्मास्तिकायोऽधीत एवमधर्मास्तिकायोऽपीति, नवरं केवलमेतावान् विशेषो यदुत-ठाणगुणे'त्ति स्थानं-स्थितिगुण:-कार्य यस्य स स्थानगुणः, स हि स्थितिपरिणताना जीवादीनामपेक्षाकारणतया स्थानं कार्य करोति स्थाने वा-स्थितौ गुणः-उपकारो यस्मात् स तथा, 'लोगालोगे'त्यादि लोकालोकयोस्तव्यक्त्योर्यत्रमाण-अनन्ताः प्रदेशास्तदेव परिमाणमस्येति लोकालोकप्रमाणमात्रः, अवगाहना-जीवादीनामाश्रयो गुणा-कार्य यस्य तस्यां वा गुणः-उपकारो यस्मात्सोऽवगाहनागुणः, 'अणंताई ब्वाई'ति' अनन्ता जीवास्तेषां च प्रत्येक द्रव्यत्वादिति, "अरूवी जीवेत्ति जीवास्तिकायोऽमूत्तेस्तथा चेतनावानिति, उपयोगः-साकारानाकारभेदं चैतन्यं गुणो-धर्मो यस्य स तथा, शेषं तदेव यदधम्मास्तिकायादीनामिति, लोकप्रमाणो जीवास्तिकायः पुद्गलास्तिकायश्च, तयोस्तत्रैव भावादिति, 'गहणगुणेत्ति ग्रह-औदारिकशरीरादितया ग्राह्यता इन्द्रियग्राह्यता वा वर्णादिमत्त्वात् परस्सरसम्बन्धलक्षणं वा तद्गुणो-धर्मो यस्य स तथा । अनन्तरमस्तिकाया उक्का इति तद्विशेषस्य जीवास्तिकायस्य सम्बन्धिवस्तून्याह अध्ययनपरिसमाप्तिं यावदिति महासम्बन्धः, तत्र 'पंचे'त्यादि गतिसूत्रं कण्ठ्यं, नवरं गमनं गति १ र्गम्यत इति वा गति:-क्षेत्रविशेषः २ गम्यते वा अनया कर्मापुद्गलसंहत्येति गतिः-नामकर्मोत्तरप्रकृतिरूपा ३ तत्कृता वा जीवावस्थेति ४, तत्र निरये-नरके गति ४ निरयश्चासौ गतिश्चेति वा २ निरयप्रापिका वा गतिः ३ निरयगतिः, एवं तिर्यक्षु ४ तिरश्चां २ तिर्यक्त्वप्रसाधिका वा गति ३ स्तिर्यग्गतिः, एवं मनुष्यदेवगती, सिद्धौ गतिः
१ व्युत्पत्तिचतुष्कग्रहणसूत्रणाय चतुष्कः, आये रसप्रभावामाश्रित्य गमनं द्वितीये तत्क्षेत्रविषये तृतीये नरकावस्थाया हेतुः कर्म तुर्दे नरकभवः.
DAREucature
~100~