________________
आगम (०२)
[भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [२.], अध्ययन [१], उद्देशक [-], मूलं [१०], नियुक्ति: [१५७]
प्रत सूत्रांक
అంటూ
बद्विसापरिणामेन निष्पन्नसात , तथा न घटवकृत्रिमाणि, कर्तकरणव्यापारसाध्यानि न भवन्तीत्यर्थः, तथा परन्यापाराभाव-181 तया 'नो' नैव कृतकानि, अपेक्षितपरब्यापारः स्वभावनिष्पत्तौ भावः कृतक इति व्यपदिश्यते, तानि च विस्रसापरिणामेन निष्प-18
बलात्कृतकव्यपदेशभाजि न भवन्ति, तथा अनाद्यनिधनानि, अवन्ध्यानि-अवश्य कार्यकर्तणि, तथा न विद्यते 'पुरोहितः' काये || 1% प्रति प्रवर्तयिता येषां तान्यपुरोहितानि, स्वतन्त्राणि खकार्यकर्तृवं प्रत्यपरनिरपेक्षाणि, शाश्वतानि नित्यानि वा 'न कदाचिदनी-18
| दृशं जगदिति वचनात् , तदेवभूतानि पश्च महाभूतान्यात्मषष्टानि पुनरेके एवमाहः, आत्मा चाकिश्चित्करः सांख्याना लो-18 | कायतिकानां पुनः कायाकारपरिणतान्येव भूतान्यभिव्यक्तचेतनानि आत्मव्यपदेशं भजन्त इति । तदेवं सांख्याभिप्रायेण 'सतो।। | विद्यमानस्य प्रधानादेनोस्ति 'विनाशः' अत्यन्ताभावरूपो नाप्यसतः शशविषाणादेः संभवः-समुत्पचिरस्ति, कारणे कार्यस्य ।
विद्यमानस्यैवोत्पत्तिरिष्टा, नासतः, सर्वस्मात्सर्वसोत्पत्तिप्रसङ्गात , तथा चोक्तम्--"नासतो जायते भावो, नाभावो जायते सतः" || इत्यादि, तथा असतः खरविषाणादेरकरणादुपादानकारणस्य च मृत्पिण्डादेर्घटार्थिनोपादानादित्यादिभ्यश्च हेतुभ्यः कारणे सत्कार्य-18||
बादः॥ तदेवमतावानेव तावदिति सांख्यो लोकायतिको वा माध्यस्थ्यमवलम्बमान एवमाह, तबधा असयुक्तिभिविचायमाणस्ता-1|| || वदेतावानेय जीवकायो यदुत पञ्च महाभूतानि, यतस्तान्येव सांख्याभिप्रायेण प्रधानरूपतामापनानि सत्यादिगुणोपचयापचयाभ्यो ,
सर्वकार्यकणि, आत्मा चाकिञ्चित्करबादसत्कल्प एव, लोकायतस्य तु स नास्त्येवेत्यत 'एतावानेच भूतमात्र एव जीवकाय, ४|| तथा एतावानेव-भूतास्तिसमात्र एवास्तिकायो नापरः कवित्तीथिकाभिप्रेतः पदार्थोऽस्तीति । तथा एतावानेव सर्वलोको यदुत पश्च ४|| महाभूतानि प्रधानरूपापनानि,आत्मा चाकर्ता निर्गुणः सांख्यय, लोकायतिकस्य तु पञ्चभूतात्मक एव लोकः, तदतिरिक्तखापरस्य%
[१०]
दीप अनुक्रम [६४२]
లంగా
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
~96~