SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक [१०] दीप अनुक्रम [६४२] सूत्रकृताङ्गे २ श्रुतस्क न्धे शीलाकीयावृतिः ॥२८२ ॥ [भाग-4] “सूत्रकृत्” – अंगसूत्र - २ (मूलं + निर्युक्तिः + वृत्तिः) श्रुतस्कंध [२.], अध्ययन [१], उद्देशक [-], मूलं [१०], निर्युक्ति: [१५७] |तिरेकेणा परस्याभावादिति भावः । तथा सुष्ठु कृतं सुकृतम् एतच्च सच्वगुणाधिक्येन भवति, तथा दुष्टं कृतं दुष्कृतम्, एतदपि रजस्तमसोरुत्कटतया प्रवर्तते, एवं कल्याणमिति वा पापकमिति वा साध्विति वा असाध्विति वा इत्येतत्सच्वादीनां गुणानामुत्क|र्षानुत्कर्षतया यथासंभवमायोजनीयं । तथेप्सितार्थनिष्ठानं सिद्धिर्विपर्ययस्तसिद्धिः निर्वाणं वा-सिद्धिः असिद्धिः संसारः संसा|रिणां तथा नरकः- पापकर्मणां यातनास्थानम् अनरकस्तिर्यमनुष्यामराणाम्, एतत्सर्वं सत्त्वादिगुणाधिष्ठिता भूतात्मिका प्रकृतिविधत्ते । लोकायताभिप्रायेणापीहॅव तथाविधसुखदुःखावस्थाने स्वर्गनरका वितीत्येवमन्तशस्तृणमात्रमपि यत्कार्यं तद्भूतैरेव प्रधारूपापन्नैः क्रियते, तथा चोक्तम्- 'सत्त्वं लघु प्रकाशकमिष्टमुपष्टम्भकं बलं च रजः । गुरु चरणकमेव तमः प्रदीपवद्यार्थतो वृत्तिः ॥ १ ॥" इत्यादि । तदेवं सांख्याभिप्रायेणात्मनस्तृणकुजीकरणेऽप्यसामर्थ्याल्लोकायतिकाभिप्रायेण खात्मन एवाभावाद्भूतान्येव सर्व कार्यकर्तृणीत्येवमभ्युपगमः, तानि च समुदायरूपापन्नानि नानाखभावं कार्य कुर्वन्ति ॥ तं च तेषां समवायं पृथग्भूतपदोदेशेन जानीयात्, तद्यथा - पृथिव्यैका काठिन्यलक्षणा महाभूतं तथाऽऽयो द्रवलक्षणा महाभूतं, तथा तेज उष्णोद्योतलक्षणं, तथा वायुर्हतिकम्पलक्षणः, तथाऽवगाहदानलक्षणं सर्वद्रव्याधारभूतमाकाशमित्येवं पृथग्भूतो यः पदोद्देशस्तेन कायाकारतया यस्तेषां सम| वायः स एकलेऽपि लक्ष्यते इत्येतानि पूर्वोक्तानि पृथिव्यादीनि, 'संख्या छुपादीयमाना संख्यान्तरं निवर्तयती तिला न न्यूनानि नाप्यधिकानि, विश्वव्यापितया महान्ति, त्रिकालभवनाद्भूतानि, तदेवमेतान्येव पश्च महाभूतानि 'प्रकृतेर्महान् महतोऽहङ्कारस्तस्मात् गणञ्च पोडशकः । तस्मादपि षोडशकात्पञ्चभ्यः पञ्च भूतानि ॥ १ ॥' इत्येवं क्रमेण व्यवस्थितानि, अपरेण कालेश्वरादिना केनचिदनिर्मितानि - अनिष्पादितानि, तथा परेणानिर्मापयितव्यानि तथाऽकृतानि न केनचित्तानि क्रियन्ते, अभ्रन्द्रधनुरादि Education Inmol For Party १ पुण्डरी काव्य० भौतिकसाखो ~95~ ||२८२॥ पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ....आगमसूत्र - [ ०२], अंग सूत्र [०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य कृत् वृत्तिः
SR No.035004
Book TitleSavruttik Aagam Sootraani 1 Part 04 Sootrakrut Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages392
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy