________________
आगम (०२)
[भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [२.], अध्ययन [१], उद्देशक [-], मूलं [१०], नियुक्ति: [१५७]
प्रत सूत्रांक
[१०]
Herma929092020030829082
कम्मसमारंभेहिं विरूवरूवाई कामभोगाई समारभंति भोयणाए, एवमेव ते अणारिया विष्पडियन्ना तं सद्दहमाणा तं पत्तियमाणा जाव इति, ते णो हवाए णो पाराए, अंतरा कामभोगेसु विसण्णा, दोघे पुरिसजाए पंचमहन्भूतिएत्ति आहिए ।। सूत्रं १०॥
अथशब्द आनन्तर्यार्थे, प्रथमपुरुषानन्तरमपरो द्वितीयः पुरुष एव पुरुषजातः पञ्चमिः (भूतैः) पृथिव्यतेजोवाय्वाकाशाख्यै-18 श्वरति पश्चभूतिकः पञ्च वा भूतानि अभ्युपगमद्वारेण विद्यन्ते यस्य स पञ्चभूतिको, मसर्थीयष्टक, स च सांख्यमतावलम्बी आत्मनस्तुणकुनीकरणेऽप्यसामर्थ्याभ्युपगमात् भूतात्मिकायाश्च प्रकृतेः सर्वत्र कर्तृताभ्युपगमात् द्रष्टव्यो, लोकायतमतावलम्बी वा नास्तिको भूतव्यतिरिक्तनास्तिखाभ्युपगमादाख्यायते, प्रथमपुरुषादनन्तरमयं पञ्चभूतात्मवायभिधीयते चेति । अत्र च प्रथमपुरुषगमेन 'इह खलु पाइणं वेत्यादिको ग्रन्थः सुपण्णत्ते भवतीत्येतत्पर्यवसानोऽवगन्तव्य इति ॥ सांप्रत सांख्यस्य लोकाय|तिकस्य चाभ्युपगमं दर्शयितुमाह-'इह' अमिन संसारे द्वितीयपुरुषवक्तव्यताधिकारे वा, खलुशब्दो वाक्यालङ्कारे, पृथिव्यादीनि | पञ्च महाभूतानि विद्यन्ते, महान्ति च तानि भूतानि च महाभूतानि, तेषां च सर्वव्यापितयाऽभ्युपगमात् महत्त्वं, तानि च पश्चैव,
अपरस्य पष्ठस्य क्रियाकर्तृखेनानभ्युपगमात्, यैर्हि पञ्चभिभूतैरप्युपगम्यमानः 'ना' असाकं क्रिया-परिस्पन्दात्मिका चेष्टारूपा | क्रियते अक्रिया वा-
निर्यापाररूपतया स्थितिरूपा क्रियते, तथाहि तेषां दर्शन-सच्चरजस्तमोरूपा प्रकृतिर्भूतात्मभूताः सर्वा | अर्थक्रियाः करोति, पुरुषः केवलमुपभुझे 'बुझ्यध्यवसितमर्थ पुरुषश्चेतयते' इति वचनात् , बुद्धिश्च प्रकृतिरेव तद्विकारखात्, तस्साच प्रकृतेर्भूतात्मिकायाः सत्वरजस्तमसां चयापचयाभ्यां क्रियाक्रिये स्थातामितिकृया भूतेभ्य एव क्रियादीनि प्रवर्तन्ते, तब्ब
दीप अनुक्रम [६४२]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
~94~