SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [२.], अध्ययन [१], उद्देशक [-], मूलं [१०], नियुक्ति: [१५७] १ पुण्डरी सूत्रकृताङ्गे। २ श्रुतस्कन्धे शीलाकीयावृत्तिः काध्य० भौतिकसा प्रत सूत्रांक [१०] अणुपुषेणं लोयं उववन्ना, तंजहा आरिया वेगे अणारिया वेगे एवं जाव दुरूवा वेगे, तेर्सि च णं महं एगे राया भवइ महया एवं चेव णिरवसेसंजाव सेणावइपुत्ता, तेर्सि च णं एगतिए सहा भवंति कामंतं समणा य माहणा य पहारिंसु गमणाए, तत्थ अन्नयरेणं धम्मेणं पनसारो वयं इमेणं धम्मेणं पनवइस्सामो से एवमायाणह भयंतारो! जहा मए एस धम्मे सुअवाए सुपन्नते भवति ॥ इह खलु पंच महब्भूता, जेहिं नो विजइ किरियाति वा अकिरियाति वा सुकडेति वा दुकडेति वा कल्लाणेति वा पावएति या साहुति वा असाहुति वा सिद्धीति वा असिद्धीति वा णिरएति वा अणिरएति वा अवि अंतसो तणमायमबि ।। तं च पिहुसेणं पुढोभूतसमवातं जाणेजा, तंजहा-पुढवी एगे महन्भूते आऊ दुचे महम्सूते तेज तचे महन्भूते वाऊ चउत्थे महन्भूते आगासे पंचमे महन्भूते, इचेते पंच महन्भूषा अणिम्मिया अणिम्मान विता अकडा णो कित्तिमा णो कडगा अणाझ्या अणिहणा अवंझा अपुरोहिता सत्ता साससा आयछहा, पुण एगे एवमाहु-सतो णस्थि विणासो असतो णस्थि संभवो ॥ एतावताव जीवकाए, एतावताच अस्थिकाए, एतावताव सवलोए, एतं मुहं लोगस्स करणयाए, अविपंतसो तणमायमवि ॥ से किणं किणावेमाणे हणं धायमाणे पयं पयावेमाणे अवि अंतसो पुरिसमवि कीणित्ता घायइत्ता एत्थंपि जाणाहि णविस्थदोसो, ते णो एवं विप्पडिवेदेति, संजहा किरियाइ वा जावणिरएड वा, एवं ते विरूवरूवेहि १एवं प्र.। aeseseseseser ॥२८॥ दीप अनुक्रम [६४२] 8॥२८॥ wwwjandiarary.om पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: ~93~
SR No.035004
Book TitleSavruttik Aagam Sootraani 1 Part 04 Sootrakrut Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages392
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy