SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-4] “सूत्रकृत्” – अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], अध्ययन [१], उद्देशक [-], मूलं [९], नियुक्ति: [१५७] * 18| त्येवं सम्यगुत्थानेनोत्थाय पूर्व पश्चाचे लोकायतिकभावमुपगता आत्मनः-स्वतः पापकर्मभ्योअतिविरता भवन्ति, पिरत्यभावे च || यत्कुर्वन्ति तदर्शयति --पूर्व सावद्यारम्भानिवृत्ति विधाय नीलपटादिकं च लिङ्गमास्थाय स्वयमात्मना सावधमनुष्ठानमाददते| खीकुर्वन्ति अन्यानप्यादापयन्ति-ग्राहयन्त्यन्यमप्पाददानं-परिग्रहं स्वीकुर्वन्तं समनुजानन्ति । एवमेष-पूर्वोक्तप्रकारेण स्त्रीप्र धानाः खियोपलक्षिता वा काम्यन्त इति कामा भुज्यन्त इति भोगास्तेषु सातबहुलतयाजितेन्द्रियाः सन्तस्तेषु कामभोगेषु मूच्छिता| एकीभावतामापना गृद्धाः-कालावन्तो ग्रथिता-अवबद्धा अध्युपपन्ना-आधिक्येन भोगेषु लुब्धा रागद्वेषा(पवशा)तों-रागद्वे पवशगाः कामभोगान्धा वा, त एवं कामभोगेषु अवबद्धाः सन्तो नात्मानं संसारास्कर्मपाशाद्वा समुच्छेदयन्ति-मोचयन्ति, नापि परं | सदुपदेशदानतः कमेपाशावपाशितं समुच्छेदयन्ति-कर्मबन्धात्रोटयन्ति, नाप्यन्यान् दशविधप्राणवर्तिनःप्राणान्-प्राणिना, तथा अ|| भूवन् भवन्ति भविष्यन्ति च भूतानि तथा आयुकधारणाजीवास्तान् तथा सच्चास्तथाविधवीर्यान्तरायक्षयोपशमापादितवीर्यगुणोपे|| तास्तान् न समुच्छेदयन्ति, असदभिप्रायप्रवृत्तखान , ते चैवंविधास्तजीवतच्छरीवादिनो लोकायतिका अजितेन्द्रियतया कामभोगा-18| वसक्ताः पूर्वसंयोगात्-पुत्रदारादिकात्यहीणा:-प्रभ्रष्टा आराधातः सर्वहेयधर्मभ्य इत्यार्यों मार्गः-सदनुष्ठानरूपस्तमसंप्राप्ता इति, एवं पूर्वोक्तया नीत्या ऐहिकामुष्मिकलोकदयसदनुष्ठानभ्रष्टा अन्तराल एव भोगेषु विषण्णास्तिष्ठन्ति, न विवक्षितं पीण्डरीकोत्क्षेप| गादिक कार्य प्रसाधयन्तीति । अयं च प्रथमः पुरुषस्तजीवतच्छरीरवादी परिसमाप्त इति ।। प्रथमपुरुषानन्तरं द्वितीयं पुरुषजात| मधिकृत्याह अहावरे दोचे पुरिसजाए पंचमहब्भूतिएत्ति आहिज्जइ, इह खलु पाइणं वा ६ संतेगतिया मणुस्सा, भवंति * अनुक्रम [६४१] seeeee पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: ~92~
SR No.035004
Book TitleSavruttik Aagam Sootraani 1 Part 04 Sootrakrut Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages392
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy