SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-4] “सूत्रकृत्" - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], अध्ययन [१], उद्देशक [-], मूलं [९], नियुक्ति: [१५७] प्रत सत्राक मुत्रकताङ्गेश न्यस्तं धर्म विषयिणामनुकूल 'श्रद्दधानाः स्वमतावतिशयेन रोचयन्तः तथा 'प्रतिपादयन्तः अवितथभावेन गृह्णन्तः तथा तत्र पुण्डरी२ श्रुतस्क- रुचिं कुर्वन्तः तथा साधु-शोभनमेतद्यत् यथा खाख्यातो यथावस्थितो भवता धर्मोऽन्यथाऽसति हिंसादिष्ववर्तमानाः परलोकभ- काध्य० तन्धे शीला-1 यात्मुखसाधनेषु मांसमद्यादिष्वप्रवृत्ति कुर्वन्तो मनुष्यजन्मफलवश्चिता भवेयुः, ततः शोभनमकारि भवता हे श्रमण ! मानण! इति || जीवतच्छझीयावृत्ति |वा यदयं तजीवतच्छरीरधर्मोऽस्माकमावेदितः, काममिष्टमेतदस्माकं धर्मकथनं, खलुशब्दो वाक्यालङ्कारे, हे आयुष्मंस्त्रया वयम-1 रीवादी ॥२८॥ |भ्युद्धताः अन्यथा कापटिकैस्तीथिकैर्वश्चिताः स्युरि(स्यामे) ति, तसादुपकारिणं त्वां भवन्तं पूजयामः, अहमपि कश्चिदायुष्मतो | भवतः प्रत्युपकारं करोमि । तदेव दर्शयति तद्यथा 'असणेणे'त्यादि सुगम यावत्पादपुञ्छनकमि(केने)ति । तत्रैके केचन पूर्वोक्तया पूजया पूजायां वा 'समाहिसु'त्ति समावृत्ताः-प्रदीभूतास्ते राजानः पूजां प्रति प्रवृत्ताः, तदुपदेष्टारो वा पूजामध्युपपन्नाः | सन्तस्तं राजादिकं खदशेनप्रतिपन्नमेके केचन खदर्शनस्थित्या हिताहितप्राप्तिपरिहारेषु 'निकाचितवन्तो नियमितवन्तः, तथाहि| भवतेदं तजीवतच्छरीरमित्यभ्युपगन्तव्यम् , अन्यो जीवोऽन्यच्च शरीरमित्येतच परित्याज्यम् , अनुष्ठानमपि एतदनुरूपमेव विध-18 यमित्येवं निकाचितवन्त इति ॥ तत्र ये भागवतादिकं लिङ्गमभ्युपगताः पवालोकायतग्रन्थश्रवणेन लोकायताः संवृत्तास्तेषा 'पूर्वम् आदी प्रत्रज्याग्रहणकाल एवैतत्परिज्ञातं भवति, तद्यथा-परित्यक्तात्र कलत्राः 'श्रमणा' यतयो भविष्यामः 'अनगारा गृहरहिताः तथा 'निष्किश्चनाः' किञ्चन-द्रव्यं तद्रहिताः तथा 'अपशवों गोमहिप्यादिरहिताः, परदत्तभोजिनः खतः पचनपाच-18| ॥२८॥ |नादिक्रियारहितखात्, भिक्षणशीला भिक्षवः, कियक्ष्यते अन्यदपि यत्किश्चित्पापं सावध कर्मानुष्ठानं तत्सर्वं न करिष्यामी(मह)। १.द्यथा प्रा Cocoercerseeraemeseseserence दीप अनुक्रम [६४१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: ~91
SR No.035004
Book TitleSavruttik Aagam Sootraani 1 Part 04 Sootrakrut Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages392
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy