SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [२.], अध्ययन [१], उद्देशक [-], मूलं [९], नियुक्ति: [१५७] प्रत eeeeeese सूत्रांक शान्ते' समाददति तदुपभोगार्थमिति ।। साम्प्रतं तञ्जीवतच्छरीरबादिमतमुपसंजिघृक्षुः प्रस्तावमारचयन्नाह-'एवं चेग इत्यादि, HS मूर्तिमतः शरीरादन्यदमूर्त ज्ञानमात्मन्यनुभूयते, तस्य चामूर्तेनैव गुणिना भाव्यम् , अतः शरीरात्पृथग्भूत आत्माऽभूर्तो ज्ञानवत् । 18| तदाधारभूतोऽस्तीति, न चात्माभ्युपगममन्तरेण तजीवतच्छरीरवादिनः कथचिद्विचार्यमाणं मरणमुपपद्यते, दृश्यन्ते च तथाभूत एव शरीरे म्रियमाणा मृताच, तथा कुतः समागतोऽहं कुत्र चेदं शरीरं परित्यज्य यास्यामि ?, तथा 'इदं मे शरीरं पुराणं कर्मेत्येवमादिकाः शरीरात्पृथग्भावेनात्मनि संप्रत्यया अनुभूयन्ते, तदेवमपि खानुभवसिद्धेऽप्यात्मनि एके केचन नास्तिकाः पृथग्जीवा स्तिखमश्रद्दधानाः 'प्रागल्भिकाः' प्रागल्भ्येन चरन्ति धृष्टतामापना अभिदधति-यद्ययमात्मा शरीरात्पृथग्भूतः स्वात् ततः संस्था18 नवर्णगंधरसस्पर्शान्यतमगुणोपेतः स्यात्, न च ते वराकाः स्वदर्शनानुरागाच तमसावृतदृष्टय एतद्विदन्ति यथा-मूर्तस्यायं धर्मो | नामूर्तख, न हि ज्ञानस्य संस्थानादयो गुणाः संभाव्यन्ते, न च तत्तदभावेऽपि नास्ति, इत्येवमात्मापि संस्थानादिगुणरहितोऽपि & || विद्यत इति, एवं युक्तियुक्तमप्यात्मानं धापात्राभ्युपगच्छन्ति । तथा 'निष्क्रम्य च खदर्शनविहितां प्रवज्यां गृहीला नान्यो |8| जीवः शरीराद्विद्यत इत्येवं यो धर्मो मदीयोऽयमित्येवमभ्युपगम्य खतोऽपरेषां च तं तथाभूतं धर्म प्रतिपादयन्ति । यद्यपि लोकाय-14 |तिकानां नास्ति दीक्षादिकं तथाऽप्यपरेण शाक्यादिना प्रव्रज्याविधानेन प्रव्रज्य पश्चाल्लोकायतिकमधीयानस्स(नाना) तथाविधपरिणतेस्तदेवाभिरुचितम् , अतो मामकोऽयं धर्मः (इति) स्वयमभ्युपगच्छन्त्यन्येषां च प्रज्ञापयन्ति, यदिवा-नीलपटाद्यभ्युपगन्तुः कबिदस्त्येव प्रव्रज्याविशेष इत्यदोष इति । सांप्रतं तत्प्रज्ञापितशिष्यव्यापारमधिकृत्याह-तं सद्दहमाणे'त्यादि, 'तं'नास्तिकवायुप ये मण्डलबादिकाः प्र० । [९] दीप अनुक्रम [६४१] Halalancionary on पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: ~90~
SR No.035004
Book TitleSavruttik Aagam Sootraani 1 Part 04 Sootrakrut Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages392
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy