________________
आगम (०२)
[भाग-4] “सूत्रकृत्" - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], अध्ययन [१], उद्देशक -1, मूलं [९], नियुक्ति: [१५७]
प्रत
सूत्रांक
सुत्रकृता 'हन्ता' ब्यापादको भवति, प्राणातिपाते दोषाभावमभ्युपगम्यान्येषामपि प्राण्युपघातकारिणामुपदेशं ददाति, तद्यथा-प्राणिनः पुण्डरी२ श्रुतस्क- खङ्गादिना घातयत, पृथिव्यादिकं खनतेत्यादि सुगम यावद् एतावानेव' शरीरमात्र एच जीवः, ततः परलोकिनोऽभावाना-18|| काध्यतन्धे शीला-18स्ति परलोक
|स्ति परलोकः, तदभावाच्च यथेष्टमासत(व), तथा चोक्तम्-"पिच खाद च साधु शोभने , यदतीतं वरगात्रि! तन्त्र ते । न हि || जीवतच्छकीयावृत्तिः | भीरु ! गतं निवर्तते, समुदयमात्रमिदं कलेवरम् ॥शा" तदेवं परलोकयायिनो जीवस्थाभावान पुण्यपापे स्तः नापि परलोक इत्ययं रीवादी ॥२७९॥
येषां पक्षस्ते लोकायतिकास्तजीवताछरीरवादिनो नैवैतद्वक्ष्यमाणं विप्रतिवेदयन्ति-अभ्युपगमछन्सि, तयथा-क्रिया वा सदनुष्ठानामिकाम् अक्रिया वा असदनुष्ठानरूपाम् , एवं नैव ते विप्रतिवेदयन्ति, यदि हि आत्मा तरिक्रयावाप्तकर्मणो भोक्ता स्यात्ततोऽ-18| | पायभयात्सदनुष्ठानचिन्ता स्यात् , तदभावाच सक्रियादिचिन्ताऽपि दूरोत्सादितैव । तथा सुकृतं दुष्कतं वा कल्याणमिति बा|| 18| पापमिति वा-साधु कृतमसाधु कृतमित्यादिका चिन्तैव नास्ति, तथाहि-सुकृताना-कल्याणविपाकिना साधुतयाऽवस्थानं दुष्क-11
| तानां च पापषिपाकिनामसाधुखेनावस्थानम् , एतदुभयमपि सत्यात्मनि तत्फलभुजि संभवति, तदभावाच कुतोऽनको हिताहि-18 |तप्राप्तिपरिहारी खातां ?, तथा सुकृतेन-कल्याणेन साध्वनुष्ठानेनाशेषकर्मक्षयरूपा सिद्धिस्तद्विपर्ययेणासिद्धिः, तथा दुष्कृतेन-पा|पानुवन्धिना असाध्वनुष्टानेन नरकोऽनरको वा-तिर्यकनरामरगतिलक्षणः स्थादित्येवमात्मिका चिन्तैव न भवेत् । तदाधारस्यात्म | सद्भावस्थानभ्युपगमादिति भावः । पुनरपि लोकायतिकानुष्ठानदर्शनायाह-'एवं ते' इत्यादि 'एवम्' अनन्तरोक्न प्रकारेण ते-18॥२७९॥ | नास्तिका आत्माभाव प्रतिपय विरूपं नानाप्रकारं रूपं-स्वरूप येषां ते तथा कर्मसमारम्भा:-सावद्यानुष्ठानरूपाः पशुपातमा-8 समक्षणसुरापाननिलाञ्छनादिकास्तैरेवंभूतैर्नानाविधैः कर्मसमारम्भैः कृषीवलानुष्ठानादिभिर्विरूपरूपान् कामभोगान् 'समारभ-||
esesesesentseatstroese
दीप अनुक्रम [६४१]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
~89~