________________
आगम
(०२)
प्रत
सूत्रांक
[१०]
दीप
अनुक्रम
[६४२]
[भाग-4] “सूत्रकृत्” – अंगसूत्र - २ (मूलं + निर्युक्तिः + वृत्तिः) श्रुतस्कंध [२.], अध्ययन [१], उद्देशक [-], मूलं [१०], निर्युक्ति: [१५७]
सूत्रकृता
॥२८३ ॥
पदार्थस्याभावादिति । तथा एतदेव पञ्चभूतास्तिवं 'मुखं' कारणं लोकस्य, एतदेव च कारणतथा सर्वकार्येषु व्याप्रियते, तथाहि सां२ क- ६ ख्यस्व प्रधानात्मभ्यां सृष्टिरुपजायते, लोकायतिकस्य तु भूतान्येव अन्तशस्तृणमात्रमपि कार्यं कुर्वन्ति, तदतिरिक्तस्यापरस्याभावान्धे शीला- दिति भावः । स चैर्ववाद्येकत्रात्मनोऽकिञ्चित्करलादन्यत्र चात्मनोऽसच्चादसदनुष्ठानैरप्यात्मा पापैः कर्मभिर्न बध्यत इति (मन्यतेतद्) कीयावृत्तिः दर्शयितुमाह--' से कीण' मित्यादि 'से' ति स इति यः कथित्पुरुषः क्रयार्थी 'क्रीणन' किञ्चित् क्रमेण गृह्णस्तथाऽपरं क्रापर्यस्तथा प्राणिनो मन् हिंसन् तथा परैर्घातयन् व्यापादयन् तथा पचनपाचनादिकां क्रियां कुर्वस्तथाऽपरैश्च पाचयन् अस्य चोपलक्षणार्थ- १४ त्वात् ( अनुमोदन) क्रीणतः क्रापयतो नतो घातयतः पचतः पाचयतश्चापरांस्तथा अप्यन्तशः पुरुषमपि प्रञ्चेन्द्रियं विक्रीय घातयिता, अपि पञ्चेन्द्रियधाते नास्ति दोषोऽत्र एवं 'जानीहि' अवगच्छ, किं पुनरेकेन्द्रियवनस्पतिघात इत्यपिशब्दार्थः । ततथैवादिनः सांख्या बार्हस्पत्या वा 'नो' नैव 'एतद्' वक्ष्यमाणं 'विप्रतिवेदयन्ति' जानन्ति तद्यथा- क्रिया-परिस्पन्दात्मिका सावधानुष्ठानरूपा एवमक्रिया वा स्थानादिलक्षणा यावदेवमेव 'विरूपरूपैः' उच्चावचैर्नानाप्रकारैर्जलनानावगाहनादिकैस्तथा प्राण्युपमर्दकारिभिः कर्मसमारम्भः 'विरूपरूपान' नानाप्रकारान् सुरापानमांसभक्षण। गम्यगमनादिकान् कामभोगान् समारभन्ते स्वतः, परांश चोदयन्ति - नास्त्यत्र दोष इत्येवं प्रतार्यासत्कार्यकरणाय प्रेरयन्ति, एवं च तेनार्या अनार्यकर्मकारित्वादार्यान्मार्गाद्विरुद्धं मार्ग प्रतिपन्नाः विप्रतिपन्नाः, तथाहि - सांख्यानामचेतनखात्प्रकृतेः कार्यकर्तृखं नोपपद्यते, अचेतनखं तु तस्याः 'चैतन्यं पुरुषस्य स्वरूप' मिति वचनात्, आत्मैव प्रतिविम्बोदयन्यायेन करिष्यतीति चेत्तदपि न युक्तिसंगतं यतोऽकर्तृसादात्मनो नित्यखाच प्रतिबिम्बोदयो न युज्यते, किंच- नित्यखात्प्रकृतेर्महदादि विकारतया नोत्पत्तिः स्यात्, अपिच- 'नासतो जायते भावो नाभावो जायते सत' इत्याद्यभ्युप
Education intimation
For Parts Only
ww
~97~
१ पुण्डरी
काध्यय ० पाञ्चभीतिकः
॥ २८३ ॥
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ..... आगमसूत्र -[ ०२], अंग सूत्र- [ ०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्तिः