SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-4] “सूत्रकृत्” – अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [२.], अध्ययन [१], उद्देशक [-], मूलं [९], नियुक्ति: [१५७] प्रत सूत्रांक [९] सुविभक्तावयवचारुदेहाः, तथा दुष्टरूपा-दुरूपा बीभत्सदेहाः, तेषां चोचर्गोत्रादिविशेषणविशिष्टानां महान् कश्चिदेवैकस्तथाविधकर्मोदयाद्राजा भवति, स विशेष्यते-महाहिमवन्मलयमन्दरमहेन्द्राणामिव सार:-सामर्थ्य विभवो वा यस स तथा इत्येवं । | राजवर्णको यावदुपशान्तडिम्बडमरं राज्य प्रसाधयंस्तिष्ठतीति, तत्र डिम्बः-परानीकभृगालिको डमरं-स्वराष्ट्रक्षोभा, पर्यायौ | वैतावत्यादरख्यापनार्थमुपातौ इति । तस्य चैवंविधगुणसंपदुपेतस्य राज्ञ एवंविधा पर्षद्भवतीति, तद्यथा-उग्रास्तत्कुमाराधोग्रपुत्राः, | एवं भोगभोगपुत्रादयोऽपि द्रष्टथ्याः, शेष सुगम, यावत्सेनापतिपुत्रा इति, णवर 'लेच्छइति लिप्मुकः स च वणिगादिः, तथा प्रशा-18| | स्तारो-बुद्ध्युपजीविनो मत्रिप्रभृतयः, तेषां च मध्ये कश्चिदेवैका श्रद्धावान्-धर्मलिप्मुर्भवति, 'काम' मित्यवधृतार्थेऽवधृतमेत| यथाज्यं धर्मश्रद्धालुः, अवधार्य च तं धर्मलिप्सुतया श्रमणा ब्राह्मणा वा 'संप्रधारितवन्तः समालोचितवन्तो धर्मप्रतिबोधनिमिर्च वदन्तिकगमनाय, तत्र चान्यतरेण धर्मेण-खसमयप्रसिद्धेन प्रज्ञापयितारो वयमित्येवं नाम संप्रधार्य-तं राजानं खकीयेन धर्मेण प्रज्ञापयिष्याम एवं संप्रधार्य रामोऽन्तिकं गलैवमूचुः, तद्यथा-एतद्यथाऽहं कथयिष्यामि एवं मिति च वक्ष्यमाणनीत्या भवन्तो-यूयं जानीत भयात्रातारो वा 'यथा' येन प्रकारेण मयैष धर्मः स्वाख्यातः सुप्रन्नप्तो भवतीति । एवं तीर्थकः स्वदर्शना-18 नुरञ्जितोऽन्यस्यापि राजादेः स्वाभिप्रायेणोपदेशं ददाति ॥ तत्राद्यः पुरुषजातस्तज्जीवतच्छरीरवादी राजानमुद्दिश्यैवं धर्मदेशनां | चक्रे, तद्यथा-'ऊर्ध्वम्' उपरि पादतलादधश्च केशायमस्तकात्तिर्यक् च बपर्यन्तो जीवः, एतदुक्तं भवति-यदेवैतछरीरं स एव Kजीवो, नैतस्साच्छरीराव्यतिरिक्तोऽस्त्यात्मेत्यतस्तत्प्रमाण एव भवत्यसो, इत्येवं च कुखैष आत्मा योऽयं कायोऽयमेव च तस्मात्मनः राजान्तिकं प्र० । १ एतचाई प्र०।३ कथयामि प्रा। दीप 90099999999283929 अनुक्रम [६४१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: ~86~
SR No.035004
Book TitleSavruttik Aagam Sootraani 1 Part 04 Sootrakrut Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages392
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy