SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-4] “सूत्रकृत्" - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], अध्ययन [१], उद्देशक [-], मूलं [९], नियुक्ति: [१५७] प्रत सूत्रांक सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः ॥२७७।। (१) गढिया अज्झोववन्ना लुद्धा रागदोसवसहा, ते णो अप्पाणं समुच्छेदेति ते णो परंसमुच्छेदेति तेणो अण्णाई पाणाई भूताई जीवाई सत्ताई समुच्छेदेंति, पहीणा पुवसंजोगं आयरिषं मग्गं असंपत्ता इति ते णो हवाए | काध्यतणो पाराए अंतरा कामभोगेसु विसन्ना इति पढमे पुरिसजाए तज्जीवतच्छरीरएत्ति आहिए ॥ सूत्रं ९॥ 'इह' असिन्मनुष्यलोके, खलुवाक्यालङ्कारे, इहाखिन् लोके प्राच्या प्रतीच्या दक्षिणायामुदीच्यामन्यतरस्यां वा दिशिरीरवादी |'सन्ति' विद्यन्ते एके केचन तथाविधा मनुष्याः आनुपूपेणेमं लोकमाश्रित्योत्पन्ना भवन्ति । तानेबानुपूर्येण दर्शयति'तयथे' त्युपन्यासार्थः, आराद्याताः सर्वहेयधर्मेभ्य इत्यार्याः, तत्र क्षेत्रायों अर्धपशितिजनपदोत्पन्नाः, तव्यतिरिक्तास्वनार्या । | एके केचन भवन्ति, ते चानार्यक्षेत्रोत्पन्ना अमी द्रष्टव्या, तद्यथा-सगजवणसबरबब्बर कायमुरुंडोडगोडपकणिया । अरबाग-1 | होणरोमय पारसखसखासिया चेव ॥१॥ डोंबिलयलउसबोकस भिल्लंधपुलिंदकोंचभमररुया । कोंचा व चीणचंचुयमालव | दमिला कुलग्या य ।। २॥ केकयकिरायहयमुहखरमुह तह तुरगमेंढयमुहा य । हयकण्णा गयकण्णा अण्णे य अणारिया बहवे ॥1 [॥३॥ पावा य चंडदंडा अणारिया णिग्षिणा णिरणुकंपा । धम्मोत्ति अक्खराई जेण ण णअंति मुमिणेवि ॥ ४॥ इत्यादि । तथोचैर्गोत्रम्-इक्ष्वाकुवंशादिकं येषां ते तथाविधा एके केचन तथाविधकोदयवर्तिनः, वाशब्द उत्तरापेक्षया विकल्पार्थः तथा 8 ॥२७७॥ 'नीचैगोनं' सर्वजनावगीतं येषां ते तथा एके केचन नीचैर्गोत्रोदयवर्तिनो, न सर्वे, वाशब्दः पूर्ववदेव, ते चोर्गोत्रा नीचेर्योत्रावा। 18 कायो-महाकायः प्रांशुखं तद्विद्यते येषां ते कायवंतः, तथा 'हखवन्तो वामनककुजवडभादय एके केचन तथाविधनामकर्मोदयवर्तिनः, तथा शोभनवों: सुवर्णाः-प्रतप्तचामीकरचारुदेहाः, तथा दुर्वर्णाः-कृष्णरूक्षादिवर्णा एके केचन, तथा मुरूपा: दीप अनुक्रम [६४१] Hemjanorary.om पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: ~85
SR No.035004
Book TitleSavruttik Aagam Sootraani 1 Part 04 Sootrakrut Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages392
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy