________________
आगम (०२)
[भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [२.], अध्ययन [१], उद्देशक [-], मूलं [९], नियुक्ति: [१५७]
प्रत सूत्रांक
|| सूत्रकृताओं २ श्रुतस्क- न्धे शीलाकीयावृत्तिः
॥२७८॥
पर्यवः 'कृस्ल' संपूर्णः 'पर्याय:' अवस्थाविशेषः, तसिंच कायात्मन्यवाप्ते तदव्यतिरेकाजीवोऽप्यवाप्त एव भवति, एष च कायो प डी यावन्तं कालं जीवेदू-अविकृत आस्ते तावन्तमेव कालं जीवोऽपि.जीवतीत्युच्यते, तदन्यतिरेकात्, तथैव कायो यदा 'मृतो विकारभाग्भवति तदा जीवोऽपि न जीवति, जीवशरीरयोरेकात्मकखात , यावदिदं शरीरं पञ्चभूतात्मकमव्यङ्गं चरति तावदेव हा जीवतच्छ
काध्यतजीवोऽपीति, तसिंश्च विनष्टे सति-एकस्यापि भूतस्थान्यथाभावे विकारे सति जीवस्थापि तदात्मनो विनाशा, तदेवं यावदेतच्छरीरं 18 रीरवादी वातपित्त श्लेष्माधारं पूर्वस्वभावादप्रच्युतं तावदेव तज्जीवस्य जीवितं भवति, तसिंध विनष्टे तदात्मा-जीवोऽपि विनष्ट इतिकता 'आदहनाप' आसमन्ताद्दहनार्थ श्मशानादौ नीयते यतोऽसौ, तमिच शरीरेऽग्निना ध्मापिते कपोतवर्णान्यस्थीनि केवलमुपलभ्यन्ते । न तदतिरिक्तोऽपर कविद्विकारा समुपलभ्यते यत आत्मास्तिखशङ्का स्यात् , ते च तद्वान्धवा जघन्यतोऽपि चसार: आसन्दीमनकः स पश्चमो येषां ते आसन्दीपश्चमाः पुरुषास्तं कायमविना ध्मापयिखा पुनः स्वग्राम प्रत्यागच्छन्ति, यदि पुनस्तत्रात्मा निजशरीराजिनः वाचतः शरीरान्निर्गच्छन् दृश्येत, न चोपलभ्यते, तस्साचज्जीवस्तदेव शरीरमिति स्थितं । तदेवमुक्तनीत्याऽसौ || जीवोऽसन्-अविषमानस्तत्र तिष्ठन् गच्छंश्च 'असंवेद्यमानः' अननुभूयमानः येषामयं पक्षस्तेषां तरखाख्यातं भवति, येषां पुनर-18 न्यो जीवोन्यच्छरीरमेवंभूतोऽप्रमाणक एवाभ्युपगमः, तस्माते खमढ्या प्रवर्तमाना 'एव' मिति वक्ष्यमाणं तेनैव "विमतिवेदयन्ति' जानन्ति, तद्यथा-अयमात्माऽऽयुष्मन् ! शरीराबहिरभ्युपगम्यमानः किंप्रमाणकः स्यादिति वाच्यं, तत्र किंदीप:-खश-| रारात्प्राशुतरः उत हखा-अङ्गुष्ठश्यामाकतण्डुलादिपरिमाणो वा, तथा संस्थानानां परिमण्डलादीनां मध्ये किंसंस्थानः, तथा दया १.रात्मानिज-प्र.1
दीप अनुक्रम [६४१]
9280062938sasa
seocoerested
8
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
~87~