SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [२.], अध्ययन [१], उद्देशक [-], मूलं [६], नियुक्ति: [१५७] प्रत सूत्रांक (६) ॥ पश्यति, यत्र च व्यवस्थितानिति, किम्भूतान् ?-त्यक्ततीरान् अप्राप्तपद्मवरपुण्डरीकान् पङ्कजलावममान पुनस्तीरमप्यागन्तुमसमASन् , दृष्ट्वा च तास्तदवस्थान् ततोऽसौ भिक्षुः 'एवं' मिति वक्ष्यमाणनीत्या वदेव, तयथा-अहो इति खेदे णमिति वाक्याल कारे, इमे पुरुषाश्वतारोपि अखेदज्ञा यावनो मार्गस गतिपराक्रमज्ञाः, यसात्ते पुरुषा एवं ज्ञातवन्तो यथा वयं पनवरपौण्डरीक-18 मुनिक्षेप्यामः-उत्खनियामो, न च खलु तत् पोण्डरीकमेवम्-अनेन प्रकारेण यथैते मन्यन्ते तथोत्क्षेप्तव्यं । अपि सहमसि भिक्षु । MRI रूक्षो यावद्गतिपराकमज्ञः, एतद्गुणविशिष्टोऽहमेतत्पोण्डरीकमुत्क्षेप्यामि-उत्खनिष्यामि-समुद्धरिष्यामीत्येवमुक्ताऽसौ 'नाभिका-18|| मेत्' तां पुष्करिणी न प्रविशेख, तत्रस्थ एवं यत्कुर्यात्तदर्शयति-तस्थास्तीरे थिखा तथाविध शब्दं कुर्यात् , तद्यथा-ऊर्ध्वमुत्पतो त्पत, खलुशब्दो वाक्यालङ्कारे हे पद्मवरपौण्डरीक! तस्याः पुष्करिण्या मध्यदेशात् एवमुत्पतोत्पत, 'अर्थ' तच्छन्दश्रचणादन18न्तरं तदुत्पतितमिति ॥६॥ तदेवं दृष्टान्तं प्रदर्य दाष्टोन्तिकं दर्शयितुकामः श्रीमन्महावीरवर्धमानखामी वशिष्यानाह किहिए नाए समणाउसो!, अहे पुण से जाणितब्बे भवति, भंतेत्ति समणं भगवं महावीरं निग्गंधा य निग्गंधीओ य वंदंति नमसंति वंदेत्ता नमंसित्ता एवं वयासि-किहिए नाए समणाउसो!, अहं पुण से ण जाणामो समणाउसोत्ति, समणे भगवं महावीरे ते य बहवे निग्गंधे य निग्गंधीओ य आमंतेत्ता एवं वयासी-हंत समणाउसो! आइक्खामि विभावेमि कि मि पवेदेमि सअहं सहे सनिमित्तं भुजो भुजो उवदंसेमि से बेमि ॥ (सूत्रं ७)॥ 'कीर्तिते' कथिते प्रतिपादिते मयाऽसिन् 'ज्ञाते' उदाहरणे हे श्रमणा आयुष्मन्तोऽर्थः पुनरस्य ज्ञातव्यो भवति भवन्दिर, एत-9 Sacassagasagas909893000 दीप अनुक्रम [६३८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: ~78~
SR No.035004
Book TitleSavruttik Aagam Sootraani 1 Part 04 Sootrakrut Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages392
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy