SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [२.], अध्ययन [१], उद्देशक -1, मूलं [७], नियुक्ति: [१५७] S90759 मुत्रकताका दुक्तं भवति-नास्योदाहरणस्य परमार्थ यूयं जानीथ, एवमुक्ते(क्ता) भगवता ते यहयो निम्रन्था निम्रन्थ्यश्च तं श्रमणं भगवन्तं । १ पुण्डरीमहावीर ते निर्ग्रन्थादयो वदन्ते कायेन नमस्पन्ति-तत्पद्वैः शब्दैः स्तुवन्ति वन्दिखा नमस्थिता चैवं-वक्ष्यमाणं वदेयुः, तद्यथा- काध्यदान्धे शीला-18'कीर्तितं' प्रतिपादितं 'ज्ञातम्' उदाहरणं भगवता, अर्थ पुनरस्य न सम्यक जानीम इत्येवं पृष्टो भगवान् श्रमणो महावीरस्ता- न्तिकदकीयावृत्तिः निर्ग्रन्थादीनेवं वदेत्-'हन्ते'ति संप्रेषणे, हे श्रमणा आयुष्मन्तो! यद्भवद्भिरहे पृष्टस्तत्सोपपत्तिकमाख्यामि भवता, तथा 'विभाव- शनाय सं यामि' आविर्भावयामि प्रकटार्थ करोमि, तथा 'कीर्तयामि' पर्यायकथनद्वारेणेति तथा 'प्रवेदयामि' प्रकर्षेण हेतुदृष्टा- बोधनं ॥२७४॥ 18न्तचित्तसंततावारोपयामि, अथकार्थिकानि चैतानि । कथं प्रतिपादयामीति दर्शयति-सहार्थेन- दार्शन्तिकार्थेन वर्तेत इति || साथैः पुष्करिणीदृष्टान्तस्तं, तथा सह हेतुना-अन्वयन्यतिरेकरूपेण वर्तत इति सहेतुस्तं तथाभूतमर्थ प्रतिपादयिष्यामि यथा ते || पुरुषा अप्राप्तप्रार्थिताथों पुष्करिणीकर्दमे दुरुत्तारे निममा एवं वक्ष्यमाणास्तीथिका अपारगाः संसारसागरस्य तत्रै निमजन्ती-|| सेवरूपोऽर्थः सोपपत्तिकः प्रदर्शयिष्यते, तथा सह निमित्तेन-उपादानकारणेन सहकारिकारणेन वा वर्तत इति सनिमिफ-सफा-1 रणं दृष्टान्तार्थे भूयो भूयोऽपररपरैतुरष्टान्तरूपदर्शयामि सोऽहं साम्प्रतमेव ब्रवीमि शृणुत यूयमिति ॥ ७॥ तदधुना भगवान् पूर्वोक्तस्य दृष्टान्तस्य यथाखं दाष्टोन्तिकं दर्शयितुमाह लोयं च खल्लु मए अप्पाहट्ट समणाउसो! पुक्खरिणी बुइया, कम्मं च खलु मए अप्पाहहु समणासो से ॥२७४॥ उदए वुइए, कामभोगे य खलु मए अप्पाहड्ड समणाउसो से सेए बुहए, जणजाणवयं च स्वस्तु मए अप्पाहड्ड समणाउसो ते बहवे पउमवरपोंडरीए बुइए, रायाणं च खलु मए अप्पाङ समणाउसोरसे एगे । Searcelectressesesesese अनुक्रम [६३९] JAMERatinintamational पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: ~79~
SR No.035004
Book TitleSavruttik Aagam Sootraani 1 Part 04 Sootrakrut Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages392
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy