SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-4] “सूत्रकृत्" - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], अध्ययन [१], उद्देशक [-], मूलं [६], नियुक्ति: [१५७] प्रत सत्रांक सूत्रकृतारे 18 महदेकं पनवरपौण्डरीकमानुपूर्येण व्यवस्थितं प्रासादीयं यावत्प्रतिरूपम् 'अत्र च' असिंश्च तीरे व्यवस्थितः, तं च पूर्वव्यवस्थि-११ पुण्डरी२ श्रुतस्क- तमेकं पुरुष पश्यति, किम्भूतं ?-तीरात्परिभ्रष्टमनवातपयवरपौण्डरीकमुभयभ्रष्टमन्तराल एवावसीदन्तं, दृष्ट्वा च तमेवमवसं पुरुष काध्य. ततोऽसौ द्वितीयः पुरुषः तं प्राक्तनं पुरुषमेवं वदेव-'अहो' इति खेदे, सर्वत्र णमिति वाक्यालङ्कारे द्रष्टव्यो, योऽयं कर्दमे नि-8 दृष्टान्तः कीयावृतिः भन्नः पुरुषः सोऽखेदज्ञोऽकुशलोऽपण्डितोऽव्यक्तोऽमेधावी बालो न मार्गस्थो नो मार्गनो नो मार्गस गतिपराक्रमज्ञा, अकुशलखादिके । ॥२७॥ कारणमाह-'यद्' यसादेष पुरुष एतत्कृतवान्, तबधा-अहं खेदजः कुशल इत्यादि भणिया पावरपौण्डरीकमुत्क्षेप्यामीत्येवं ।। प्रतिज्ञातवान्, न चैतत्पअवरपौण्डरीकम् 'एवम्' अनेन प्रकारेण यथाऽनेनोक्षेनुमारब्धमेवमुत्क्षेप्तव्यं यथाऽयं पुरुषो मन्यत इति ॥181 ततोऽहमेवास्योत्क्षेपणे कुशल इति दर्शयितुमाह-'अहमंसीत्यादि जाव दोचे पुरिसजाए'त्ति, सुगर्म ॥३॥ तृतीयं पुरुष- ASI जातमधिकृत्याह-'अहावरे तचे' इत्यादि सुगर्म, यावच्चतुर्थः पुरुषजात इति ॥४-५॥ साम्प्रतमपरं पञ्चमं तद्विलक्षणं पुरुष-101 जातमधिकृत्याह-'अथे' त्यानन्तर्ये, चतुर्थपुरुषादयमनन्तरः पुरुषः तस्यामूनि विशेषणानि-भिक्षणशीलो भिक्षु:-पचनपाचनादिसावधानुष्ठानरहिततया निर्दोषाहारभोजी, तथा 'रुक्षो' रागद्वेषरहितः, तौ हि कर्मबन्धहेतुतया स्निग्धी, यथा हि स्नेहाभा-|| वाद्रजो न लगति तथा रागद्वेषाभावात्कमरेणुर्न लगति, अतस्तद्रहितो रूक्ष इत्युच्यते, तथा-संसारसागरस तीरार्थी, तथा क्षेत्र-18| |शः खेदज्ञो वा, पूर्व व्याख्यातान्येव विशेषणानि, यावन्मार्गस्थ गतिपराक्रमशः, स चान्यतरस्या दिशोऽनुदिशो वाऽऽगत्य तां ॥४॥ पुष्करिणीं तस्याश्च तीरे स्थिता समन्तादवलोकयन् बहुमध्यदेशभागे तन्महदेकं पद्मवरपौण्डरीकं पश्यति, तांध चतुरः पुरुषान् । .१ पदेदिकर्मकखादन्य प्रायुधारेऽपि वाक्यस्य कर्मणि द्वितीयाञापि, अयमित्यादिना नाना निर्देशोऽप्यस्यैव न दोषाव । दीप अनुक्रम [६३८] deseseese पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: ~77~
SR No.035004
Book TitleSavruttik Aagam Sootraani 1 Part 04 Sootrakrut Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages392
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy