SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [२.], अध्ययन [१], उद्देशक [-], मूलं [२], नियुक्ति: [१५७] सूत्रकृताने २श्रुतस्क रीकाध्यक्ष न्धे शीला प्रत सत्रांक कीयायां वृत्तों १२७०11 पुक्खरिणीए तीरे ठिचा पासति तं महं एगं पउमवरपॉडरीयं अणुपुबुट्टियं ऊसियं जाव पडिस्वं । तए णं से पुरिसे एवं वयासी-अहमंसि पुरिसे खेयन्ने कुसले पंडिते वियत्ते मेहावी अवाले मग्गत्थे मग्गविऊ मग्गस्स गतिपरकमण्णू अहमेयं पउमवरपोंडरीयं उन्निक्खिस्सामित्तिकडु इति बुया से पुरिसे अभिकमेति तं पुक्खरिणी, जावं जावं च णं अभिकमेइ तावं तावं च णं महंते उदए महंते सेए पहीणे तीरं अपत्ते पउमवरपोंडरीयं णो हब्वाए णो पाराए, अंतरा पोक्खरिणीए सेयंसि निसपणे पढमे पुरिसजाए! ॥२॥ अहावरे दोचे पुरिसजाए, अह पुरिसे दक्षिणाओ दिसाओ आगम्म तं पुक्षरिणिं तीसे पुक्वरिणीए तीरे ठिचा पासति तं महं एगं पउमवरपोंडरीय अणुपुवुट्टियं पासादीयं जाव परिरूवं तं च एत्थ एग पुरिसजातं पासति पहीणतीरं अपत्तपउमवरपोंडरीयं णो हव्वाए णो पाराए अंतरा पोक्खरिणीए सेयंसि णिसन्नं, तए णं से पुरिसे तं पुरिसं एवं वधासी-अहो णं इमे पुरिसे अखेयन्ने अकुसले अपेडिए अवियत्ते अमेहावी पाले णो मग्गत्थे णो मग्गविऊ णो मग्गस्स गतिपरकमण्णू जनं एस पुरिसे, अहं खेयन्ने कुसले जाव पउमवरपोंडरीय उन्निक्खिस्सामि, णो य खलु एयं पउमवरपोंडरीयं एवं उन्निक्खेयब्बं जहा णं एस पुरिसे मन्ने, अहमंसि पुरिसे खेयन्ने कुसले पंडिए वियत्ते मेहावी अबाले मग्गत्थे मग्गविऊ मग्गस्स गतिपरकमण्णू अहमेयं पउमवरपोंडरीयं उन्निक्खिस्सामित्तिकहु इति वचा से पुरिसे अ. भिकमे तं पुक्खरिणि, जावं जावं च णं अभिक्कमेइ तावं तावं च णं महंते उदए महंते सेए पहीणे तीरं easeseseeeeeee secesercedeseiseoeseaelaerseiserses दीप अनुक्रम [६३४] ॥२७॥ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: ~71
SR No.035004
Book TitleSavruttik Aagam Sootraani 1 Part 04 Sootrakrut Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages392
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy