SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [२.], अध्ययन [१], उद्देशक -1, मूलं [१], नियुक्ति: [१५७] * पौण्डरीकस्य निक्षेपं प्रदाधुनेह येनाधिकारस्तमाविर्भावयबाह-'अत्र' पुनदृष्टान्तप्रस्ताचे 'अधिकारों व्यापारः सचित्ततिर्यग्यो-11 निकैकेन्द्रियवनस्पतिकायद्रव्यपौण्डरीकेण जलरुहेण, यदिवा औदपिकभाववर्तिना वनस्पतिकायपौण्डरीकेण सितशतपत्रेण, तथा | भावे 'श्रमणेन च सम्यग्दर्शनचारित्रविनयाध्यात्मवर्तिना सत्साधुनासिनध्ययने पौण्डरीकाख्येऽधिकार इति । गता निक्षेपनि-18 || युक्तिः, अधुना सूत्रस्पर्शिकनियुक्तेरवसरः, सा च सूत्रे सति भवति, सूत्रं च सूत्रानुगमे, स चावसरप्राप्तोऽतोऽस्खलितादिगुणो-181 पेतं सूत्रमुचारयितव्यं, तचेदं-- सुयं मे आउसंतेणं भगवया एवमक्खायं-इह खलु पोंडरीए णामज्झयणे, तस्स णं अयमहे पण्णत्ते-से जहाणामए पुक्रवरिणी सिया बहुउदगा बहुसेया बहुपुक्खला लट्ठा पुंडरिकिणी पासादिया दरिसणिया अभिरुवा पडिरूवा, तीसे णं पुक्खरिणीए तत्य तत्थ देसे देसे तहिं तहिं यहवे पउमवरपोंडरीया बुइया, अणुपुबुट्विया ऊसिया रुइला वण्णमंता गंधमंता रसमंता फासमंता पासादिया दरिसणिया अभिरूवा पडिरूवा, तीसे णं पुक्खरिणीए बहुमज्झदेसभाए एगे महं पजमवरपोंडरीए बुहए, अणुपुब्बुट्ठिए उस्सिते कइले वनमंते गंधमंते रसमंते फासमंते पासादीए जाव पडिरूवे । सव्वावंति च णं तीसे पुक्खरिणीए तत्थ तत्थ वेसे देसे तहिं तर्हि वहवे पउमवरपॉडरीया वुझ्या अणुपुबुडिया ऊसिया रुइला जाव पडिरूवा, सव्वावंति च णं तीसे णं पुक्खरिणीए बहुमझदेसमाए एगं महं पउमवरपोंडरीए बुहए अणुपुब्बुट्टिए जाव पडिरूवे ॥१॥ अह पुरिसे पुरिस्थिमाओ दिसाओ आगम्म तं पुक्खरिणीं तीसे 358993920000009 * अनुक्रम [६३३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२), अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: मूल-सूत्रस्य आरम्भः, एते अध्ययने सर्व-सूत्राणि गध्यबद्धः सन्ति, गाथा व पध्यरूपेण न किंचित् अस्ति. ~70~
SR No.035004
Book TitleSavruttik Aagam Sootraani 1 Part 04 Sootrakrut Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages392
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy