________________
आगम (०२)
[भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [१.], अध्ययन [१६], उद्देशक [-], मूलं [४], नियुक्ति: [१४१]
प्रत सूत्रांक |४||
सूत्रकृता व्यवहारस्यापि सामान्यविशेषरूपतया सामान्यविशेषात्मनोः संग्रहर्जुसूत्रयोरन्तर्भावात्संग्रहर्जुसूत्रशब्दाखया, 'ते च द्रव्यास्ति
१६ गाथाशीलाका- कपर्यायास्तिकान्तर्भावाड्रन्यास्तिकपर्यायास्तिकाभिधानी द्वौ नयौ, यदिवा सर्वेषामेव ज्ञानक्रिययोरन्तर्भावात् शानक्रियाभिधानी पोडशक चाय-यय- द्वी, तत्रापि शाननयो शानमेव प्रेधानमाह, क्रियानयश्च क्रियामिति । नयानां च प्रत्येक मिथ्याष्टिताज्ज्ञानक्रिययोष परस्परा-1 | ध्ययन
पापेक्षितया मोक्षाङ्गलादुभयमत्र प्रधान, तचोभयं सक्रियोपेते साधौ भवतीति, तथा चोक्तम्--णायम्मि गिहियो अगिहिय-18 ॥२६६॥
Reमि चेव अत्थंमि । जइयत्वमेव इति जो उवएसो सो नओ नाम ॥ १॥ संवेसिपि णयाणं बहुविहवत्तवयं णिसामेत्ता । तं सब-18
नयविसुद्धं जं चरणगुणहिओ साहू ॥२॥"ति, समाप्तं च गाथाख्यं षोडशमध्ययनं, तत्समाप्ती च समाप्त: प्रथम: श्रुतस्कन्ध इति ॥ [ग्रन्धानम् ८१०६]
STATESTATE-ENROTRASTRA-STREETRO-ETMASTRAMRAPA
॥इति श्रीमच्छीलाङ्काचार्यविरचितविवरणयुतः सूत्रकृताङ्गीयः प्रथमः श्रुतस्कन्धः॥
दीप अनुक्रम [६३२-२]
॥२६६॥
तेऽपि च। २फलसापक, अन्यथा प्रमाणवाक्यतापातात्। ज्ञाते पहीतन्याहीतब्येचवा यवितव्यमेवेति य उपदेशः स मा बाम ॥10॥ 1| सर्वेषामपि नयाना बहुविधां वकन्यतां निशम्य तत्सर्वनयविशुद्ध वचरणगुणस्थितः साधुः ॥१॥
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: अत्र षोडशं अध्ययनं परिसमाप्तं.
प्रथम श्रुतस्कंधोऽपि समाप्त:
~63