SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [१.], अध्ययन [१६], उद्देशक [-], मूलं [४], नियुक्ति: [१४१] प्रत सूत्रांक |४|| सूत्रकृता व्यवहारस्यापि सामान्यविशेषरूपतया सामान्यविशेषात्मनोः संग्रहर्जुसूत्रयोरन्तर्भावात्संग्रहर्जुसूत्रशब्दाखया, 'ते च द्रव्यास्ति १६ गाथाशीलाका- कपर्यायास्तिकान्तर्भावाड्रन्यास्तिकपर्यायास्तिकाभिधानी द्वौ नयौ, यदिवा सर्वेषामेव ज्ञानक्रिययोरन्तर्भावात् शानक्रियाभिधानी पोडशक चाय-यय- द्वी, तत्रापि शाननयो शानमेव प्रेधानमाह, क्रियानयश्च क्रियामिति । नयानां च प्रत्येक मिथ्याष्टिताज्ज्ञानक्रिययोष परस्परा-1 | ध्ययन पापेक्षितया मोक्षाङ्गलादुभयमत्र प्रधान, तचोभयं सक्रियोपेते साधौ भवतीति, तथा चोक्तम्--णायम्मि गिहियो अगिहिय-18 ॥२६६॥ Reमि चेव अत्थंमि । जइयत्वमेव इति जो उवएसो सो नओ नाम ॥ १॥ संवेसिपि णयाणं बहुविहवत्तवयं णिसामेत्ता । तं सब-18 नयविसुद्धं जं चरणगुणहिओ साहू ॥२॥"ति, समाप्तं च गाथाख्यं षोडशमध्ययनं, तत्समाप्ती च समाप्त: प्रथम: श्रुतस्कन्ध इति ॥ [ग्रन्धानम् ८१०६] STATESTATE-ENROTRASTRA-STREETRO-ETMASTRAMRAPA ॥इति श्रीमच्छीलाङ्काचार्यविरचितविवरणयुतः सूत्रकृताङ्गीयः प्रथमः श्रुतस्कन्धः॥ दीप अनुक्रम [६३२-२] ॥२६६॥ तेऽपि च। २फलसापक, अन्यथा प्रमाणवाक्यतापातात्। ज्ञाते पहीतन्याहीतब्येचवा यवितव्यमेवेति य उपदेशः स मा बाम ॥10॥ 1| सर्वेषामपि नयाना बहुविधां वकन्यतां निशम्य तत्सर्वनयविशुद्ध वचरणगुणस्थितः साधुः ॥१॥ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: अत्र षोडशं अध्ययनं परिसमाप्तं. प्रथम श्रुतस्कंधोऽपि समाप्त: ~63
SR No.035004
Book TitleSavruttik Aagam Sootraani 1 Part 04 Sootrakrut Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages392
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy