SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [१.], अध्ययन [१६], उद्देशक [-], मूलं [४], नियुक्ति: [१४१] प्रत सूत्रांक |४|| साभावादित्यभिप्रायः । तथा 'द्विधाऽपीति द्रव्यतो भावतश्च, तत्र द्रव्यस्रोतांसि यथावं विषयेष्विन्द्रियप्रवृत्तयः भावस्रोतांसि तु शब्दादिष्वेवानुकूलप्रतिकूलेषु रागद्वेषोद्भवास्तान्युभयरूपाण्यपि स्रोतांसि संवृतेन्द्रियतया रागद्वेषाभावाच्च परिच्छिन्नानि येन स परिच्छिन्नस्रोताः, तथा नो पूजासत्कारलाभार्थी किंतु निर्जरापेक्षी सर्वास्तपश्चरणादिकाः क्रिया विदधाति, एतदेव दर्शयतिधर्म:-श्रुतचारित्राख्यस्तेनार्थः स एवं पार्थों धर्मार्थः स विद्यते यस्यासी धमार्थीति, इदमुक्तं भवति-न पूजाद्यर्थ क्रियासु प्रव-18|| तेते अपितु धर्मार्थीति । किमिति, यतो धर्म यथावत्तत्फलानि च स्वर्गावाप्तिलक्षणानि सम्यक् वेत्ति, धर्म च सम्यग् जानानो | यत्करोति तदर्शयति-नियागो मोक्षमार्गः सत्संयमो वा तं सर्वात्मना भावतः प्रतिपन्नः नियागपडिवमोत्ति, तथाविधश्च यत्कुर्यात् । तदाह-समि(म)यंति समतां समभावरूपां वासीचन्दनकल्पां'चरेत् सततमनुतिष्ठेत् । किंभूतः सन् ?, आह-दान्तो द्रव्यभूतो || ग्युस्मष्टकायन, एतद्गुणसमन्वितः सन् पूर्वोक्तमाहनश्रमणभिक्षुशब्दानां यत् प्रवृत्तिनिमित्तं तत्समन्वितब निर्ग्रन्थ इति वाच्यः ।। तेऽपि माहनादयः शब्दा निर्गन्थशब्दप्रवृत्तिनिमित्ताविनाभाविनो भवन्ति, सर्वेऽप्येते भिमन्यजना अपि कथश्चिदेकार्थी | | इति ॥५॥ साम्प्रतमुपसंहाराथेमाह-सुधर्मस्वामी जम्बूखामिप्रभृतीनुद्दिश्येदमाह-से' इति तचन्मया कथितमेवमेव जानीत | 8| यूयं, नान्यो मवचसि विकल्पो विधेयः, यसादहं सर्वज्ञाज्ञया ब्रवीमि । न च सर्वज्ञा भगवन्तः परहितैकरता भयात्रातारो। | रागद्वेषमोहान्यतरकारणाभावादन्यथा बुवते, अतो यन्मयादितः प्रभृति कथितं तदेवमेवावगच्छतेति । इतिः परिसमाप्त्यर्थे । ब्रवीमीति पूर्ववत् । उक्तोऽनुगमः, साम्प्रतं नयाः, ते च नैगमादयः सप्त, नैगमस्स सामान्यविशेषात्मकतया संग्रहव्यवहारप्रवे-18 शासंग्रहादयः पद, समभिरूढेत्थंभूतयोः शब्दनयप्रवेशान्नैगमसंग्रहव्यवहारर्जुमूत्रशब्दाः पञ्च, नैगमसाप्यन्तर्भावाचखारो, 181 दीप अनुक्रम [६३२-२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: ~62~
SR No.035004
Book TitleSavruttik Aagam Sootraani 1 Part 04 Sootrakrut Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages392
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy